________________
ચેાગીન્નુદેવવિરચિત
[ होडा स्ट
अप्पा oियमणि णिम्मलउ णियमें वसइ ण जासु आत्मा निजमनसि निर्मलो नियमेन वसति तिष्ठति न यस्य सत्थपुराणई तवचरणु मुक्खु वि करहिं किं तासु शास्त्रपुराणानि तपश्चरणं च मोक्षमपि किं कुर्वन्ति तस्येति । तद्यथा । वीतरागनिर्विकल्पसमाधिरूपा यस्य शुद्धात्मभावना नास्ति तस्य शास्त्र - पुराणतपश्चरणानि निरर्थकानि भवन्ति । तर्हि किं सर्वथा निष्फलानि । नैवम् । यदि वीतरागसम्यक्त्वरूप स्वशुद्धात्मोपादेयभावनासहितानि भवन्ति तदा मोक्षस्यैव बहिरङ्गसहकारिकारणानि भवन्ति तदभावे पुण्यबन्धकारणानि भवन्ति । मिथ्यात्वरागादिसहितानि पापबन्धकारणानि च विद्यानुवादसंज्ञितदशमपूर्वश्रुतं पठित्वा भर्गपुरुषादिवदिति भावार्थः ॥ ९८ ॥
अथात्मनि ज्ञाते सर्व ज्ञातं भवतीति दर्शयति
१००) जोइय अप्पे जाणपण जगु जाणियउ हवे । अहँ des Hlass विविउ जेण वसे ॥ ९९ ॥
૧૨૨
योगिन् आत्मना ज्ञातेन जगत् ज्ञातं भवति । आत्मनः संबन्धिनि भावे बिम्बितं येन वसति ॥ ९९ ॥
ગાથા-૯૮
अन्वयार्थः–[ यस्य ] ने वनां [ निजमनसि ] नि भनभां [ निर्मलः आत्मा ] निर्भद आत्मा [ नियमेन ] निश्चयथी [ न वसति ] वसतो नथी [ तस्य ]
[ शास्त्रपुराणानि ] शास्त्र, पुराशी मने [ तपश्चरणं ] तप [ किं ] शुं [ मोक्षं अपि ] भोक्षने पशु [ कुर्वन्ति ] अरी शडे ?
ભાવાથ :——વીતરાગ નિર્વિકલ્પ સમાધિરૂપ શુદ્ધાત્મભાવના જેને નથી તેને શાસ્ત્ર, પુરાણ અને તપશ્ચરણ નિરર્ણાંક છે.
प्रश्नः - तो शुं तेथे। सर्वथा ( तद्दन ) निष्ड्स छे ?
तेनुं सभाधान:- सर्वथा नहि ( तेथे सर्वथा निष्ड्स नथी. ) ले 'वीतरागસમ્યક્ત્વરૂપ શુદ્ધાત્મા ४ ઉપાદેય છે, એવી ભાવના સહિત હાય તા તે મેાક્ષનાં હિર`ગ સહકારી કારણ છે, તેના અભાવમાં તે પુણ્યધનાં કારણ છે. મિથ્યાત્વ, રાગાદિ સહિત હાય તે, તેઓ પાપમધનાં કારણુ છે, જેમ રુદ્રપુરુષને વિદ્યાનુવાદ નામના દશમા પૂર્વ સુધી શાસ્ત્ર ભણવા છતાં પાપમધના કારણે થયાં હતાં. હવે આત્માને જાણતાં સર્વ જણાયુ એમ દર્શાવે છેઃ---
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org