________________
-होडा स्थ]
९६) अण्णु जि तित्थुम जाहि जिय अण्णु जि गुरुउ म सेवि । अष्णु जि देउ म चिंति तुहुँ अप्पा विमलु मुवि ॥ ९५ ॥
अन्यद् एव तीर्थ मा याहि जीव अन्यद् एव गुरुं मा सेवस्व । अन्यद् एव देवं मा चिन्तय त्वं आत्मानं विमलं मुक्त्वा ॥ ९५ ॥
પરમાત્મપ્રકાશ
अणु जि तित्थुम जाहि जिय अण्णु जि गुरुउ म सेवि अण्णु जि देउ म चिति तुहुं अन्यदेव तीर्थ मा गच्छ हे जीव अन्यदेव गुरुं मा सेवस्व अन्यदेव देवं मा चिन्तयत्वम् । किं कृत्वा । अप्पा विमल मुवि मुक्त्वा त्यक्त्वा । कम् । आत्मानम् । कथंभूतम् । विमलं रागादिरहितमिति । तथाहि । यद्यपि व्यवहारयेन निर्वाणस्थानचैत्य चैत्यालयादिकं तीर्थभूतपुरुषगुणस्मरणार्थं तीर्थं भवति, तथापि वीतराग निर्विकल्पसमाधिरूप निश्छिद्रपोतेन संसारसमुद्रतरणसमर्थत्वान्निश्चयनयेन स्वात्मतत्त्वमेव तीर्थं भवति यदुपदेशात्पारंपर्यण परमात्मतत्त्वलाभो भवतीति । व्यवहारेण शिक्षादीक्षादायकी यद्यपि गुरुर्भवति, तथापि निश्व
૧૧૭
હવે નિશ્ચયનયથી વીતરાગભાવરૂપે પરિણમેલા સ્વશુદ્ધાત્મા જ નિશ્ચયતી છે, નિશ્ચયગુરુ છે, નિશ્ચયદેવ છે એમ કહે છેઃ——
ગાથા પ
अन्वयार्थः–[ विमलं ] राजाहि रहित [ आत्मानं मुक्त्वा ] आत्माने छोडीने [ जीव | डे ल ! [ त्वं ] तु [ अन्यत् एव तीर्थ ] अन्य अर्ध तीर्थभां [ मा याहि ] न [ अन्यत् एव गुरुं ] अन्य अर्ध गुरुने [ मा सेवस्व ] सेव, [ अन्यत् एव देवं ] अन्य अर्ध हेवनु' [ मा चिन्तय ] चिंतवन न ४२, ( अर्थात् पोतानो आत्मा तीर्थ छे, તેમાં રમણ કર. પાતાના આત્મા જ ગુરુ છે તેની સેવા કર અને પેાતાના આત્મા જ દેવ છે તેની આરાધના કર. )
ભાવાર્થ:—જો કે વ્યવહારનયથી નિર્વાણસ્થાન, ચૈત્ય (જિન પ્રતિમા ), ચૈત્યાલય ( भहिर ) वगेरे, तीर्थ३५ पुरुषना गुणुना स्मरणार्थे, तीर्थ छे तोपण, वीतराग निर्विश्य સમાધિરૂપ છિદ્ર રહિત જહાજ વડે સ’સારસમુદ્રને તરવાને સમર્થ હાવાથી નિશ્ચયનયથી સ્વઆત્મતત્ત્વજ તીથ છે-કે જેના ઉપદેશથી પરપરાએ પરમાત્માની પ્રાપ્તિ થાય છે.
Jain Education International
જો કે વ્યવહારનયથી શિક્ષા, દીક્ષાના દેનાર ગુરુ છે તાપણુ, નિશ્ચયનયથી પચેન્દ્રિયના વિષય ( કષાય ) આદિથી માંડીને સમસ્ત વિભાવપરિણામના ત્યાગ સમયે સસારના નાશનું કારણ હાવાથી ‘સ્વશુદ્ધાત્મા’ જ ગુરુ છે.
१ पाठान्तरः यन्त
For Private & Personal Use Only
www.jainelibrary.org