SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ચેાગીન્દ્વદેવવિરચિત [ होडा ८3 यदि पुण्यपापादिरूपः परमात्मा न भवति तर्हि कीदृशो भवतीति प्रश्ने प्रत्युत्तरमाह ९४) अप्पा संजम सीलु तर अप्पा दंसणु णाणु । ૧૧૪ अप्पा सासय- मोक्ख पर जाणंतर अप्पाणु ॥ ९३ ॥ आत्मा संयमः शीलं तपः आत्मा दर्शनं ज्ञानम् । आत्मा शाश्वतमोक्षपदं जानन् आत्मानम् ॥ ९३ ॥ 6 , अप्पा संजमु सील तउ अप्पा दंसणु णाणु अप्पा सासय मोक्खपउ आत्मा संयमो भवति शीलं भवति तपश्चरणं भवति आत्मा दर्शनं भवति शाश्वतमोक्षपदं च भवति । अथवा पाठान्तरं ' सासयमुक्खपहुं' शाश्वतमोक्षस्य पन्था मार्गः, अथवा सासय सुक्खपउ' शाश्वत सौख्यपदं स्वरूपं च भवति । किं कुर्वन् सन् । जाणंतर अप्पाणु जानन्ननुभवन् । कम् । आत्मानमिति । तद्यथा । बहिरङ्गेन्द्रियसंयमप्राणसंयमबलेन साध्यसाधकभावेन निश्वयेन स्वशुद्धात्मनि संयमनात् स्थितिकरणात् संयमो भवति, बहिरङ्गसहकारिकारणभूतेन પ્રક્ષેપકાને છેડીને એકત્રીસ સૂત્રેાસુધી ( પહેલા અધિકાર પૂર્ણ કરતાં ) ઉપસ‘હારરૂપે ચૂલિકા उडे छे. ते या प्रमाणेः જો પુણ્ય પાપાદિરૂપ પરમાત્મા નથી તેા તે કેવા છે ? એવા પ્રશ્નના ઉત્તરરૂપે શ્રીગુરુ સમાધાન કરે છેઃ— ગાથા-૯૩ अन्वयार्थ:--[ आत्मानं जानन् ] आत्मा ( पोताने ) भलुतो - अनुभवतो-थ। [ आत्मा ] आत्मा [ संयमः | सत्यम छे, [ शीलं ] शील छे, [ तपः ] तप छे, [आत्मा ] आत्मा [ दर्शनं ] दर्शन छे, [ ज्ञानं ] ज्ञान छे भने [ आत्मा आत्मा [ शाश्वतमोक्षपदं ] शाश्वतमोक्षयह छे अथवा पाठान्तर 'सासय मुक्खपहुं' शाश्वत भोक्षना भार्ग छे. अथवा 'सासय मुक्खपउ' शाश्वत सुमस्थान छे- शाश्वतसुस्व३५ छे. ભાવા—સાધ્યસાધક ભાવ વડે હિરગ ઇન્દ્રિય સયમ અને પ્રાણસયમના અલથી નિશ્ચયે સ્વશુદ્ધાત્મામાં સયમિત રહેવુ --સ્થિતિ કરવી—તે સયમ છે. Jain Education International બહિરંગ સહકારીકારણભૂત કામક્રેાધાદિના ત્યાગસ્વરૂપ વ્રતરક્ષણુરૂપ શીલ વડે નિશ્ચયથી અભ્યંતરમાં સ્વશુદ્ધાત્મદ્રવ્યના નિર્મલ અનુભવ કરવા તે શીલ છે. For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy