________________
-होडा ८२]
પરમાત્મપ્રકાશ
૧૧૩
पुएणु वि पाउ वि कालु णहु धम्माधम्मु वि काउ पुण्यमपि पापमपि कालः नभः आकाशं धर्माधर्ममपि कायः शरीरं, एक्कु वि अप्पा होइ णवि मेल्लिवि चेयणभाउ इदं पूर्वोक्तमेकमप्यात्मा न भवति । किं कृत्वा । मुक्त्वा किं चेतनभावमिति । तथाहि । व्यवहारनयेनात्मनः सकाशादभिन्नान् शुद्धनिचयेन भिन्नान हेयभूतान् पुण्यपापादिधर्माधर्मान्मिथ्यात्वगगादिपरिणतो बहिरात्मा स्वात्मनि योजयति तानेव पुण्यपापादि समस्तसंकल्पविकल्पपरिहारभावनारूपे स्वशुद्धात्मद्रव्ये सम्यकूश्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयात्मके परमसमाधौ स्थितोऽन्तरात्मा शुद्धात्मनः सकाशात् पृथग जानातीति तात्पर्यार्थः ॥ ९२ ॥ एवं त्रिविधात्मप्रतिपादकमहाधिकारमध्ये मिथ्यादृष्टिभावनाविपरीतेन सम्यग्दृष्टिभावनास्थितेन सूत्राष्टकं समाप्तम् ॥
__ अथानन्तरं सामान्यभेदभावनामुख्यत्वेन 'अप्पा संजमु' इत्यादि प्रक्षेपकान् विहायैकत्रिंशत्सूत्रपर्यन्तमुपसंहाररूपा चूलिका कथ्यते । तद्यथा
ગાથા૯૨ मन्वयाथ:-[चेतन भावं मुक्तवा] येतनमाने छोटीन (मे येतनमा सिवाय ) [ पुण्यं अपि पापं अपि ] Y७य अने ५।५, [ कालः ] स [ नभः ] २४.२., [ धर्माधर्म अपि ] धर्म द्रव्य भने अव द्रव्य, [ कायः ] शरी२ [ एकः ]
माथी मे ५ [ आत्मा न एव भवति | आत्मा नथी ( ४ येतनमा१३५०४ मात्मा छे.)
ભાવાર્થ –મિથ્યાત્વ, રાગાદિરૂપે પરિણમેલો બહિરાત્મા વ્યવહારનયથી આત્માથી અભિન્ન અને શુદ્ધનિશ્ચયનયથી આત્માથી ભિન્ન, હેયભૂત એવા તે પુણ્ય, પાપ અને ધર્માધર્માદિ દ્રવ્યોને પોતામાં જે છે અને તેમને જ, પુણ્ય પાપાદિ સમસ્ત સંકલ્પવિકલ્પના ત્યાગની ભાવનારૂપ, નિજશુદ્ધાત્મદ્રવ્યનાં સભ્યશ્રદ્ધાન, સમ્યજ્ઞાન અને સમ્યગૂઆચરણરૂપ અભેદરનત્રયાત્મક પરમસમાધિમાં સ્થિત એવો અન્તરાત્મા શુદ્ધાત્માથી पृथ६ त छ. ८२.
એ પ્રમાણે ત્રણ પ્રકારના આત્માના પ્રતિપાદક મહાધિકારમાં મિથ્યાષ્ટિની ભાવનાથી વિપરીત સમ્યગ્દષ્ટિની ભાવનાની મૂખ્યતાથી આઠ ગાથાસૂત્ર સમાપ્ત થયાં.
त्या२ ५छी वे सामान्य मेहमावनानी भुण्यताथी 'अप्पा संजमु ' त्यादि
૧૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org