________________
-होड ८८]
પરમાત્મપ્રકાશ
૧૦૯
निश्चयेन भिन्नान् साक्षाद्रेयभूतान् वीतरागनिर्विकल्पसमाधिच्युतो बहिरात्मा स्वात्मनि योजयति तानेव तद्विपरीतभावनारतोऽन्तरात्मा स्वशुद्धात्मस्वरूपेण योजयतीति तात्पर्यार्थः ॥ ८७ ॥ अथ८९) अप्पो वंदउ खवणु ण वि अप्पा गुरउ ण होइ ।
अप्पा लिंगिउ एक्कु ण वि णाणिउ जाणइ जोइ ॥८॥ आत्मा वन्दकः क्षपणः नापि आत्मा गुरवः न भवति ।
आत्मः लिङ्गी एकः नापि ज्ञानी जानाति योगी ।। ८८ ।। आत्मा वन्दको चौद्धो न भवति, आत्मा क्षपणको दिगम्बरो न भवति, आत्मा गुरवशब्दवाच्यः श्वेताम्बरो न भवति । आत्मा एकदण्डित्रिदण्डिहंसपरमहंससंज्ञाः संन्यासी शिखी मुण्डी योगदण्डाक्षमालातिलककुलकघोषप्रभृतिवेषधारी नैकोऽपि कश्चिदपि लिङ्गी न भवति । तहिं कथंभूतो भवति । ज्ञानी । तमात्मानं कोऽसौ जानाति योगी ध्यानीति । तथाहि-यद्यप्यात्मा व्यवहारेण वन्दकादिलिङ्गी भण्यते तथापि शुद्धनिश्चयनयेनैकोऽपि लिङ्गी न भवतीति । अयमत्र भावार्थः । देहाश्रितं द्रव्यलिङ्गमुपचरितासद्भूतव्यवहारेण जीवस्वरूपं भण्यते, वीतरागनिर्विकल्पसमाधिरूपं भावलिङ्ग तु यद्यपि शुद्धात्मતેનાથી વિપરીત ભાવનામાં રત એવો અન્તરાત્મા તેમને સ્વશુદ્ધાત્મસ્વરૂપમાં યોજતો નથી. ૮૭. હવે (વંદક, ક્ષપણાદિક ભેદ પણ જીવના નથી એમ કહે છે) –
गाथा-८८ मन्वयाथ:- आत्मा ] २मात्मा | बन्दकः क्षपणः न अपि] मौद्ध नथी, यात्मा ही ५२ नथी, [ आत्मा ] माम! [ गुरवः न भवति ] श्वेत५२ नथी, [ आत्मा ] मामा [ एकः लिंगी नापि] ५५५ लिंगधारी नथी अर्थात् मे 1 त्रि . स ५२भહંસસંજ્ઞાધારી સંન્યાસી નથી, તે પછી કેવો છે ? આત્મા (જ્ઞાનસ્વરૂપ) જ્ઞાની છે, તેને [ योगी | योगी-यानी [जानाति म छ.
ભાવાર્થ-જે કે આત્માને વ્યવહારનયથી વંદનાદિ લિંગી કહેવામાં આવે છે તો પણ શુદ્ધનિશ્ચયનયથી કઈ પણ લિંગ (વેશ) જીવને નથી.
અહીં આ ભાવાર્થ છે કે દેહાશ્રિત દ્રવ્યલિંગને ઉપચરિત અસબૂત વ્યવહાર નયથી જીવનું સ્વરૂપ કહેવામાં આવે છે અને વીતરાગ નિર્વિકલ્પ સમાધિરૂપ ભાવ१. स्वशुद्वात्मस्वरूपेण । ०५६ स्वशुद्धात्मस्वरूपेन महालेम. २. पान्त:-लिंगमु-लिंगमनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org