SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ યેાગી-દેવવિરચિત [ होला ८७ पश्यति । अथवा पाणि जाणइ जोई ' ' इति पाठान्तरं ज्ञानी योऽसौ योगी स जानात्यात्मानम् । अथवा ज्ञानी ज्ञानस्वरूपेण आत्मा । कोऽसौ जानाति । योगीति । तथाहि — कृष्णगौरादिकधर्मान् व्यवहारेण जीवसंवद्धानपि तथापि शुद्धनिश्चयेनशुद्धात्मनो भिन्नान् कर्मजनितान् हेयान् वीतरागस्त्रसंवेदनज्ञानी स्वशुद्धात्मतच्चे तान् न योजयति संबद्धान करोतीति भावार्थः ॥ ८६ ॥ अथ - ૧૦૮ ८८) अप्पा बंभणु वइसु ण वि ण वि खत्तिउ ण वि सेसु । पुरि णउंसर इत्थि ण वि णाणि मुणइ असेसु ॥ ८७ ॥ आत्मा ब्राह्मणः वैश्यः नापि नापि क्षत्रियः नापि शेषः । पुरुषः नपुंसकः स्त्री नापि ज्ञानी मनुते अशेषम् ॥ ८७ ॥ अप्पा बंभणु वइमु ण वि ण वि खत्तिउ ण वि सेसु पुरिसु णउंसउ इत्थि ण वि आत्मा ब्राह्मणो न भवति वैश्योऽपि नैव नापि क्षत्रियो नापि शेषः शूद्रादिः पुरुषनपुंसकस्त्रीलिङ्गरूपोऽपि नैव । तर्हि किंविशिष्टः । पाणिउ मुणइ असेसु ज्ञानी ज्ञानस्वरूप आत्मा ज्ञानी सन् । किं करोति । मनुते जानाति । कम् । अशेषं वस्तुजातं वस्तुसमूहमिति । तद्यथा । यानेव ब्राह्मणादिवर्णभेदान् पुंल्लिङ्गादिलिङ्गभेदान् व्यवहारेण परमात्मपदार्थादभिन्नान् शुद्ध ભાવાથ:—કૃષ્ણ, ગૌરાદિ ધર્મો વ્યવહારનયથી જીવની સાથે સંઅદ્ધ છે તેા પણ જે શુદ્ધ નિશ્ચયનયથી શુદ્ધ આત્માથી ભિન્ન છે, કજનિત છે, હેય છે, તેમને વીતરાગ સ્વસ વેદનાની સ્વશુદ્ધાત્મતત્ત્વમાં ચેાજતા નથી અને સબદ્ધ કરતા નથી. ૮૬. હવે ( બ્રાહ્મણાદિ વર્ણ આત્માને નથી એવું વર્ણન કરે છે )— आाथा-८७ अन्वयार्थ:-[ आत्मा ] आत्मा | ब्राह्मणः वैश्य नापि । ब्राह्मणु नथी, वैश्य पशु नथी, [ क्षत्रिय नापि ] क्षत्रिय पशु नथी, [ शेषः नापि ] शूद्राहि पशु नथी; [ पुरुषः नपुंसकः स्त्री नापि ] पुरुष, नपुंस, स्त्रीलिंग३५ याशु नथी; तो पछी थे। छे ? | ज्ञानी ] ज्ञानी अर्थात् ज्ञानस्व३५ आत्मा ज्ञानी वर्तत । [ अशेषं ] समस्त वस्तुसमूहने [ मनुते ] लगे छे. ભાવાર્થ : વીતરાગનિર્વિકલ્પ સમાધિથી વ્યુત થયેલા બહિરાત્મા જે બ્રાહ્મણાદિ વધુ ભેદો, પુલ્લિંગાદિ લિંગભેદો વ્યવહારથી પરમા પદાર્થથી અભિન્ન છે, શુદ્ધનિશ્ચયનયથી ભિન્ન છે અને સાક્ષાત્ હૈય છે તેમને પેાતાના આત્મામાં જોડે છે, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy