________________
-हो। ८६]
પરમાત્મપ્રકાશ
૧૦૭
मनुते जानातीत्यर्थः । तथाहि-एकेन्द्रियविकलेन्द्रियपञ्चन्द्रियसंज्ञिपर्याप्तमनुष्यदेशकुलशुद्धात्मोपदेशादीनामुत्तरोत्तरदुर्लभक्रमेण दुःप्राप्ता तु या काललब्धिः, कथंचित्काकतालीयन्यायेन तां लब्ध्वा परमागमकथितमार्गेण मिथ्यात्वादिभेदभिन्नपरमात्मो पलंभप्रतिपत्तेर्यथा यथा मोहो विगलति तथा तथा शुद्धात्मैवोपादेय इति रुचिरूपं सम्यक्त्वं लभते । शुद्धात्मकर्मणोर्मेंदज्ञानेन शुद्धात्मतत्त्वं मनुते जानातीति । अत्र यस्यैवोपादेयभूतस्य शुद्धात्मनो रुचिपरिणामेन निश्चयसम्यग्दृष्टिर्जातो जीवः, स एवोपादेय इति भावार्थः ॥ ८५ ॥
अत ऊर्ध्वं पूर्वोक्तन्यायेन सम्यग्दृष्टिभूत्वा मिथ्यादृष्टिभावनाया प्रतिपक्षभूतां यादृशीं भेदभावनां करोति तादृशीं क्रमेण सूत्रसप्तकेन विवृणोति८७) अप्पा गोरउ किण्हु ण वि अप्पो रत्तु ण होइ ।
अप्पा सुहुमु वि थूलु ण वि णाणिउ जाणे जोइ ॥८६॥ आत्मा गौरः कृष्णः नापि आत्मा रक्तः न भवति ।।
आत्मा सूक्ष्मोऽपि स्थूलः नापि ज्ञानी ज्ञानेन पश्यति ॥ ८६ ॥ आत्मा गौरो न भवति रक्तो न भवति आत्मा सूक्ष्मोऽपि न भवति स्थूलोऽपि नैव । तर्हि किंविशिष्टः । ज्ञानी ज्ञानस्वरूपः ज्ञानेन करणभूतेन “શુદ્ધ આત્મા જ ઉપાદેય છે” એવું રુચિરૂપ સમ્યક્ત્વ જીવ પામે છે, શુદ્ધ આત્મા અને કર્મના ભેદજ્ઞાનથી શુદ્ધ આત્માને જાણે છે.
અહીં ઉપાદેયભૂત જે શુદ્ધ આત્માની રુચિરૂપ પરિણામથી છવ નિશ્ચયસમ્યગ્દષ્ટિ થાય છે તે શુદ્ધ આત્મા જ ઉપાદેય છે એવો ભાવાર્થ છે. ૮૫.
ત્યાર પછી પૂવોક્ત ન્યાયથી સમ્યગ્દષ્ટિ થઈને મિથ્યાષ્ટિનીભાવનાથી પ્રતિપક્ષભૂત જેવી ભેદભાવના કરે છે તેવી ભેદભાવના કેમ કરીને સાત ગાથાસૂત્રથી કહે છે –
ગાથા-૮૬ मन्त्राथ:-[आत्मा ] २मात्मा [ गौरः कृष्णः न अपि ] ॥२। नथी, ले। नथी, [ आत्मा ] मात्मा [ रक्तः न भवति ] स नथी, [आत्मा ] मामा [ सूक्ष्मः अपि स्थूलः अपि न ] सूक्ष्म ५ नथी स्थूद ५ नथी, [ ज्ञानी ] ते ज्ञानी अर्थात् ज्ञानस्व३५ पता थी, [ज्ञानेन ] ४२५भूत ज्ञान 43 [ पश्यति ] हे जे-ong छ अथव। ‘णाणिउ जाणइ जोई' इति पाठान्तरं, 2 ज्ञानी अर्थात् यी छे ते मामाने onid छ, अथवा આત્મા જ્ઞાનસ્વરૂપ વડે જ્ઞાની છે એમ યોગી જાણે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org