SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ -हो। ७८] પરમાત્મપ્રકાશ ૧૦૧ अथ मिथ्यापरिणत्या जीवो विपरीतं तत्त्वं जानातीति निरूपयति८०) जिउ मिच्छत्ते परिणमिउ विवरिउ तच्चु मुणेई । कम्म-विणिम्मिय भावडा ते अप्पाणु भणेइ ॥७९॥ जीवः मिथ्यात्वेन परिणतः विपरीतं तत्त्वं मनुते ।। कर्मविनिर्मितान् भावान् तान् आत्मानं भणति ॥ ७९ ॥ जिउ मिच्छत्ते परिणमिउ विवरिउ तच्चु मुणेइ जीवो मिथ्यात्वेन परिणतः सन् विपरीतं तत्वं जानाति, शुद्धात्मानुभूतिरुचिविलक्षणेन मिथ्यात्वेन परिणतः सन् जीवः परमात्मादितत्वं च यथावद् वस्तुस्वरूपमपि विपरीतं मिथ्यात्वरागादिपरिणतं जानाति । ततश्च किं करोति । कम्मविणिम्मिय भावडा ते अप्पाणु भणेइ कर्मविनिर्मितान् भावान् तानात्मानं भणति, विशिष्टभेदज्ञानाभावाद्गौरस्थूलकृशादिकमजनितदेहधर्मानं जानातीत्यर्थः । अत्र तेभ्यः कर्मजनितभावेभ्यो भिन्नो रागादिनिवृत्तिकाले स्वशुद्धात्मैवोपादेय इति तात्पर्यार्थः ॥ ७९ ॥ अथानन्तरं तत्पूर्वोक्तकमजनितभावान् येन मिथ्यापरिणामेन कृत्वा बहिरात्मा आत्मनि योजयति तं परिणाम सूत्रपश्चकेन विवृणोति आथा-७८ मन्या :-[ जीवः ] ७५ [ मिथ्यात्वेन ] मिथ्यात्व३५ परिभ्य। थ। [तत्त्वं ] तत्पने [ विपरीत ] विपरीत [ मनुते ! oney छ था ते [ कर्मविनिर्मितान् भावान् ] ४थी स्यायेम मावाने [ आत्मानं भणति ] पात।३५ ४ छ. ભાવાર્થ-જીવ મિથ્યાત્વરૂપે પરિણમ્યો થકો તત્ત્વને વિપરીત જાણે છે–શુદ્ધઆત્માની અનુભૂતિની રુચિથી વિલક્ષણ મિથ્યાત્વરૂપે પરિણમ્યો થકે જીવ પરમાત્માદિ તત્ત્વને અને યથાવત્ વસ્તુસ્વરૂપને પણ વિપરીત અને રાગાદિરૂપે પરિણમેલું જાણે છે, કે જેથી તે કર્મથી બનેલા ભાવોને પિતારૂપ કહે છે–વિશિષ્ટ ભેદજ્ઞાનના અભાવથી ગોરો (श्याम), स्थूस, शाहि सेवा भनित हेडन. ध न पोता३५ गए छ. અહીં તે કર્મજનિત ભાવથી ભિન્ન રાગાદિની નિવૃત્તિના સમયે સ્વશુદ્ધાત્મા જ उपाय छे. ७८. ત્યારપછી તે કર્મ જનિત પૂર્વોક્ત ભાવને જે મિથ્યાત્વના પરિણામે કરીને બહિરાત્મા પિતામાં જેડે છે તે પરિણામનું, પાંચ ગાથાસૂત્રોથી, કથન કરે છે – १५-तर:-तत्-तान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy