SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ૧૦૨ યેગીન્દુદેવવિરચિત [हो। ८०८१) हउँ गोरउ हउँ सामलउ हउँ जि विभिण्णउ वष्णु । हउँ तणु-अंगउँ थूलु हउँ एहउँ मूढउ मण्णु ॥ ८०॥ अहं गौरः अहं श्यामः अहमेव विभिन्नः वर्णः ।। अहं तन्वङ्गः स्थूल; अहं एतं मूढं मन्यस्व ॥ ८० ॥ अहं गौरो गौरवर्णः, अहं श्यामः श्यामवर्णः, अहमेव भिन्नो नानावर्णः मिश्रवर्णः । क्व । वर्णविषये रूपविषये । पुनश्च कथंभूतोऽहम् । तन्वङ्गः कृशाङ्गः । पुनश्च कथंभूतोऽहम् । स्थूलः स्थूलशरीरः । इत्थंभूतं मूढात्मानं मन्यस्व । एवं पूर्वोक्तमिथ्यापरिणामपरिणतं जीवं मुढात्मानं जानीहीति । अयमत्र भावार्थः । निश्चयनयेनात्मनो भिन्नान् कर्मजनितान् गौरस्थूलादि भावान् सर्वथा हेयभूतानपि सर्वप्रकारोपादेयभूते वीतरागनित्यानन्दैकस्वभावे शुद्धजीवे यो योजयति स विषयकषायाधीनतया स्वशुद्धात्मानुभूतेश्च्युतः सन् मूढात्मा भवतीति ॥ ८० ॥ अथ८२) हर वरु बंभणु वइसु हउ हउ खत्ति हउ सेसु । पुरिसु णउँसर इत्थि हउ मण्णइ मुटु विसेसु ॥ ८१॥ अहं वरः ब्राह्मणः वैश्यः अ अहं क्षत्रियः अहं शेषः । पुरुषः नपुंसकः स्त्री अहं मन्यते भूढः विशेषम् ॥ ८१ ।। गाथा-८० मन्वयार्थ:-[ अहं गौरः ] गेहु गोरा गवाणे। छु, [अहं श्यामः ] ई वाणे। छु, [ अहं एव विभिन्नः वर्णः ] ई हानु वाणी-मिश्र वाणीछु. १जी [ अहं तन्वंगः ] ईदृश शरीरवाणे। छु, [ अहं स्थूलः ] दुस्थूत शरीरवाणी छु [एतं मूढं मन्यस्व ] मेम मानना२ वने तु भूढ org-प्रमाणे पूजित मिथ्यापरिણામરૂપે પરિણમેલા જીવને તું મૂહાત્મા જાણ. ભાવાર્થ –નિશ્ચયનયથી આત્માથી ભિન્ન, કર્મ નિત ગૌરશૂલાદિ ભાવો સર્વથા હેય હોવા છતાં તેમને, સર્વ પ્રકારે ઉપાદેયભૂત વીતરાગ નિત્યાનંદ જેને એક સ્વભાવ છે એવો શુદ્ધ જીવમાં, જે જોડે છે તે વિષેકષાયને આધીન થઈને સ્વશુદ્ધાત્માની અનુભૂતિથી व्युत थये। थो। भूढात्मा छे. ८०. વળી ફરી મિથ્યાષ્ટિનું લક્ષણ કહે છે – Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy