SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ૧૦૦ ગીદેવવિરચિત [ हाड ७८अथ मिथ्यात्वोपार्जितकर्मशक्तिं कथयति७९) कम्मइँ दिढ-घण-चिक्कणइँ गरुवइँ वज-समाइँ । णोण-वियक्खणु जीवडउ उप्पहि पाडहि ताइँ ॥७॥ कर्माणि दृढघन चिक्कणानि गुरुकाणि वज्रसमानि । ज्ञानविचक्षणं जीवं उत्पथे पातयन्ति तानि ॥ ७८ ।। कम्मई दिढघणचिकणई गरुवई वज्जसमाई कर्माणि भवन्ति । किंविशिष्टानि । दृढानि बलिष्ठानि घनानि निबिडानि चिक्कणान्यपनेतुमशक्यानि विनाशयितुमशक्यानि गुरुकाणि महान्ति वज्रसमान्यभेद्यानि च । इत्थंभूतानि कर्माणि किं कुर्वन्ति । णाणवियक्खणु जिवडउ उप्पहि पाडहिं ताई ज्ञानविचक्षणं जीवमुत्पथे पातयन्ति । तानि कर्माणि युगपल्लोकालोकप्रकाशककेवलज्ञानाद्यनन्तगुणविचक्षणं दक्षं जीवमभेदरत्नत्रयलक्षणान्निश्चयमोक्षमार्गात्प्रतिपक्षभूत उन्मार्गे पातयन्तीति । अत्रायमेवाभेदरत्नत्रयरूपो निश्चयमोक्षमार्ग उपादेय इत्यभिप्रायः ॥ ७८ ॥ સમય કહેવામાં આવે છે, જે જીવ આત્મસ્વભાવમાં સ્થિત છે તે સ્વસમય જાણવા.) અહીં સ્વસંવિત્તિરૂપ વીતરાગ સમ્યકૃત્વથી પ્રતિપક્ષભૂત મિથ્યાત્વ હેય છે એ भावार्थ छ. ७७. હવે મિથ્યાત્વથી ઉપાર્જન કરવામાં આવેલાં કર્મની શક્તિનું કથન કરે છે – आथा-७८ मन्ययाथ:-[ कर्माणि ] २ [दृढ घन चिक्कणानि ] ढ-मसिष्ठ छ, धन-1मि छ, यि!-६२ ४२वाने. २५२७५ छ-२ ४२वाने. २०१४य छ, [गुरुकाणि ] गुरु-मारे छ, [ वज्र समानि ] १०० समान अमेध छ [तानि ] मेवा भी [ ज्ञान विचक्षणं जीवं ] ज्ञानमा वियक्ष बने [ उत्पथे ] Sभाभा [ पातयन्ति ] नामे छ. मेवा भी યુગવત્ લોકાલોક પ્રકાશક કેવલજ્ઞાનાદિ અનંતગુણમાં વિચક્ષણ–દક્ષ-જીવને અભેદરત્નત્રયરૂપ નિશ્ચયમોક્ષમાગથી પ્રતિપક્ષભૂત ઉન્માર્ગમાં નાખે છે. ભાવાર્થ:–અહીં આ જ અભેદરત્નત્રયરૂપ નિશ્ચયમેક્ષમાર્ગ ઉપાદેય છે. ૭૮. હવે મિથ્યા પરિણતિથી જીવ વિપરીત તત્વને જાણે છે એમ કહે છે – Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy