________________
-होड ७६]
પરમાત્મપ્રકાશ
८७
____ अट्ठहं कम्महं बाहिरउ सयलहं दोसहं चत्त अष्टकर्मभ्यो बाह्यं शुद्धनिश्चयेन ज्ञानावरणाद्यष्टकर्मभ्यो भिन्नं मिथ्यात्वरागादिभावकर्मरूपसर्वदोषैस्त्यक्तम् । पुनश्च किंविशिष्टम् । दंसणणाणचरित्तमउ दर्शनज्ञानचारित्रमयं शुद्धोपयोगाविनाभूतैः स्वशुद्धात्मसम्यग्दर्शनज्ञानचारिनिवृत्तं अप्पा भावि णिरुत्तु तमित्थंभूतमात्मानं भावय । दृष्टश्रुतानुभूतभोगाकांक्षारूप निदानबन्धादिसमस्तविभावपरिणामान् त्यक्त्वा भावयेत्यर्थः । णिरुत्तु निश्चितम् । अत्र निर्वाणसुखादुपादेयभूतादभिन्नः समस्तभावकर्मद्रव्यकर्मभ्यो भिन्नो योऽसौ शुद्धात्मा स एवाभेदरत्नत्रयपरिणतानां भव्यानामुपादेय इति भावार्थः ॥ ७५ ॥ एवं त्रिविधात्मप्रतिपादकप्रथममहाधिकार मध्ये पृथक पृथक् स्वतन्त्र भेदभावनास्थलसूत्रनवकं गतम् ।।
तदनन्तरं निश्चयसम्यग्दृष्टिमुख्यत्वेन स्वतन्त्रसूत्रमेकं कथयति७७) अप्पिं अप्पु मुणंतु जिंउ सम्मादिवि हवेइ ।
सम्माइटिउ जीवडउ लहु कम्मइ मुच्चेइ ॥७६ ॥ आत्मना आत्मानं जानन् जीवः सम्यग्दृष्टिः भवति ।
सम्यग्दृष्टिः जीवः लघु कर्मणा मुच्यते ।। ७६ ॥ अप्पि अप्पु मुणतु जिउ सम्मादिठ्ठि हवेइ आत्मनात्मानं जानन् सन्
અહીં ઉપાયભૂત એવા નિર્વાણસુખથી અભિન્ન અને સમસ્ત ભાવકમ તેમ જ દ્રવ્યકર્મથી ભિન્ન એ જે શુદ્ધ આત્મા છે તે જ અભેદરત્નત્રયરૂપે પરિણમેલા ભવ્ય જીવોને ઉપાદેય છે એ ભાવાર્થ છે. ૭૫.
એ પ્રમાણે ત્રણ પ્રકારના આત્માના પ્રતિપાદક પ્રથમ મહાધિકારમાં પૃથક પૃથક સ્વતંત્ર ભેદભાવનારૂપે નવમા સ્થલમાં નવ ગાથાસૂત્રો સમાપ્ત થયાં. ત્યાર પછી નિશ્ચયસમ્યગ્દષ્ટિની મુખ્યતાથી એક સ્વતંત્ર દોહાસૂત્ર કહે છે –
गाथा-७६ मन्या :- आत्मना आत्मानं जानन् जीवः ] मामाथी मामाने नाते थ। ॐ [सम्यग्दृष्टिः भवति ] सभ्यष्टि खोय छ भने [ सम्यग्दृष्टिः जीवः ] सभ्यष्टि ५ [ लघु ] . [ कर्मणा ] ४ थी [ मुच्यते ] भुय थे.
ભાવાર્થ-આત્માથી આત્માને જાણ થકો જીવ-વીતરાગ સ્વસંવેદનજ્ઞાનરૂપે પરિણમેલા અન્તરાત્મા વડે સ્વશુદ્ધાત્માને પોતાના શુદ્ધ સ્વરૂપને) અનુભવ થકો જીવ-વીતરાગસમ્યગ્દષ્ટિ હોય છે. નિશ્ચયસમ્યક્ત્વની ભાવનાનું ફલ કહેવામાં આવે
१3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org