________________
-होडा ६५ ]
પરમાત્મપ્રકાશ
कर्मण: संबन्धितः भावा अन्यत् अचेतनं द्रव्यम् । जीवस्वभावात् भिन्नं जीव नियमेन बुध्यस्व सर्वम् || ७३ !!
कम्म केरा भावडा अण्णु अचेयणु दव्बु कर्मसम्बन्धिनो रागादिभावा अन्यत् अचेतनं देहादिद्रव्यं एतत्पूर्वोक्तं अप्पसहावहं भिण्णु जिय विशुद्धज्ञानदर्शनस्वरूपादात्मस्वभावान्निश्चयेन भिन्नं पृथग्भूतं हे जीव णियमिं बुज्झहि सव्वु नियमेन निश्चयेन बुध्यस्व जानीहि सर्वं समस्तमिति । अत्र मिथ्यात्वाविरतिप्रमादकषाययोगनिवृत्तिपरिणामकाले शुद्धात्मोपादेय इति तात्पर्यार्थः ॥ ७३ ॥
अथ ज्ञानमयपरमात्मनः सकाशादन्यत्परद्रव्यं मुक्त्वा शुद्धात्मानं भावयेति निरूपयति
७५) अप्पा मेल्लिव णाणमउ अण्णु परायउ भाउ । सो छंडेविणु जीव तुहँ भावहि अप्प - सहाउ ॥ ७४ ॥
૯૫
आत्मानं मुक्त्वा ज्ञानमयं अन्यः परः भावः ।
तं त्यक्त्वा जीव त्वं भावय आत्मस्वभावम् ॥ ७४ ॥
आधा-७३
अन्वयार्थ:-[ कर्मणः संबन्धिनः भावाः ] उर्भ संबंधी रागाहि लावेो मने [ अन्यत् अचेतनं द्रव्यं ] शरीराहि जीन्न' अयेतन द्रव्य - [ सर्वे ] मे सर्वने निश्चयनयथी [ जीवस्वभावात् ] पूर्वेति विशुद्धज्ञानदर्शन स्व३५ आत्मस्वभावथी [ भिन्नं ] लिन्न-पृथइभूत--[ जीव ] डे ! तु [ नियमेन ] निश्चयथी [ बुध्यस्व ] भाग
भावार्थ:-अडीं मिथ्यात्व, अविरति, प्रभाव, उषाय, योगनी निवृत्तिना परिણામ વખતે શુદ્ધ આત્મા ઉપાદેય છે. ૭૩
હવે જ્ઞાનમય પરમાત્માથી ભિન્ન એવા પરદ્રવ્યને છેડીને તું શુદ્ધ આત્માને ભાવ એમ કહે છેઃ—
Jain Education International
गाथा - ७४
अन्वयार्थ:-[ ज्ञानमयं आत्मानं मुक्तवा ] ज्ञानमय आत्मा सिवाय [ अन्यः परः भावः ] ? अन्य पर लावे | तं ] तेने [ त्यक्तवा | छोडीने [ जीव ] डे ! त्वं ] ' [ आत्मस्वभावं ] आत्मस्वलावने [ भावय लाव.
ભાવાથ :—જેમાં અનંત ગુણાની રાશિ અન્તભૂત છે એવા કેવલજ્ઞાનમય આત્માને છેડીને આત્માથી જુદા અભ્યતરમાં જે મિથ્યાત્વરાગાદિ અને બાહ્યમાં દેહાઉિપરભવા છે
For Private & Personal Use Only
www.jainelibrary.org