SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ .'श्री आत्मरक्षाकरं वज्रपञ्जरारव्यं महास्तोत्रम्' . [શ્રી નમસ્કાર મહામંત્રનો વિધિપૂર્વક જાપ કરનાર મહાનુભાવ પુણ્યાત્માએ જાપના પ્રારંભમાં આ સ્તોત્ર વડે મુદ્રાઓ સહિત સ્વશરીરની રક્ષા કરવી. મુદ્રાઓ ગુરુગમથી શીખી લેવી, આત્મરક્ષાપૂર્વક જાપ કરવાથી અનેક यामी थायछ.] ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पाराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सवसिद्धाणं, मुखे मुखपटं वरम् ॥२॥ ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥३॥ ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पंच नमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्यपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ॥५॥ स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥६॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥७॥ यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद्भयं व्याधि-राधिश्चापि कदाचन ॥८॥ ભાવાર્થ - નવપદસ્વરૂપ, જગતના સારભૂત, આ પરમેષ્ઠિનમસ્કાર આત્મરક્ષા કરવા માટે વજના પંજર સમાન છે, તેનું હું સ્મરણ કરું છું. ૧ “ॐ नमो अरिहंताणं ।' मा मंत्र मु॥2३५ भरत3 २४ो छ, म neej, (२६॥ ४२d quते मस्त हाय स्पर्श..) ॐ नमो सिद्धाणं ।' २॥ मंत्र भु५ ५२ श्रेष्ठ वस्त्र तरी २४ो छ, म . (anadi भु५ ५२ ॥4 स्पर्शवा.) २. વધૂપંજરસ્તોત્ર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005232
Book TitleTrailokyadipak Mahamantradhiraj
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy