________________
: २७१ : तथा जेसलमेर्वादिमरुभूमौ जलदौर्लभ्यादुष्करोऽयमिति धिया श्रीसोमप्रभसूरिभिर्यो विहारः प्रतिषिद्ध आसीत् सोऽपि व्यवहारः कुमतव्याप्तिभिया तत्रयजनानुकंपया च भूयो लाभहेतवे पुनरप्यनुज्ञातः । तत्रापि प्रथमं लघुवया अपि शीलेन श्रीस्थूलभद्रकल्पो वैराग्यनिधिनि:स्पृहावधिर्यावजीवं जघन्यतोऽपि षष्ठतपोऽभिग्रही पारणकेऽप्याऽऽचाम्लादितपोविधायी महोपाध्यायश्रीविद्यासागरगणिविहृतवान् । तेन च जेसलमेर्वादौ खरतरान्, मेवातदेशे च बीजामतीप्रभृतीन्, मौरव्यादौ ( मौख्यादौ ) लुङ्कादीन् प्रतिबोध्य सम्यक्त्वबीजमुप्तं सदनेकधा वृद्विमुपागतमद्याऽपि प्रतीतं ॥
तथा पार्श्वचन्द्रव्युद्ग्राहिते वीरमग्रामे पाश्वचन्द्रमेव वादे निरुत्तरीकृत्य भूयान् जनो जैनधर्म प्रापितः । एवं मालवकेऽप्युजयिनीप्रभृतिषु । किं बहुना ? संविग्नत्वादिगुणैर्यत्कीर्तिपताका पुनरद्यापि सज्जनवचोवातेनेतस्तत उधूयमाना प्रवचनप्रासादशिखरे समुल्लसति ।
क्रियोद्धारकरणानन्तरं च श्रीआणंदविमलसूरयश्चतुर्दश १४ वर्षाणि जघन्यतोऽपि नियततपोविशेषं विहाय षष्ठतपोऽभिग्रहिणः चतुर्थषष्ठाभ्यां विंशतिस्थानकराधनाद्यनेकविकृष्टतपःकारिणश्च वि० षण्णवत्यधिकपंचदशशत १५९६ वर्षे चैत्रसितसप्तम्यामाजन्मातिचारोद्यालोच्याऽनशनं विधाय च नवभिरुपवासैरहम्मदावादनगरे स्वर्ग विभूषयामासुः ॥ १८ ॥
सिरिविजयदाणसूरी, पट्टे सगवण्णए ५७ अ अडवण्णे । सिरिहीरविजयसूरी ५८, संपइ तवगणदिणिदसमा ॥ १९ ॥ ५७-तत्पट्टे श्रीविजयदानसूरिः । ५८-तत्पट्टे श्रीहीरविजयसूरिः ।
व्याख्या-५७ सिरिविजयत्ति, श्रीआनन्दविमलमूरिपट्टे सप्तपंचाशत्तमः श्रीविजयदानसूरिः। येन भगवता स्तंभतीर्थाऽ-हम्मदावाद-पत्तन-महोशानक-गन्धारबंदिरादिषु महामहोत्सवपुरस्सरमनेकजिनबिंबशतानि प्रतिष्ठितानि ॥
यदुपदेशमवाप्य सूरत्राणमहिमूदमान्येन मंत्रिगलराजाऽपरनामकमलिकश्रीनगदलेनाऽश्रुतपूर्वी पाण्मासी शत्रुजयमुक्ति कारयित्वा सर्वत्र कुंकुमपत्रिकाप्रेषणपुरस्सरसम्मीलिताऽनेकदेश-नगरग्रामदिसंघसमेतेन श्रीशत्रुजययात्रा, मुक्ताफलादिना श्रीशत्रुजयवर्धापनं श्रीभरतचक्रिवच्चक्रे ।
तथा यदुपदेशपरायणैर्गाधारीय सा० रामजी, अहम्मदावादसत्क सं० कुंअरजीप्रभृतिभिः शत्रुनये चतुर्मुखाऽष्टापदादिप्रासादा देवकुलिकाश्च कारिताः । उज्जयन्तगिरौ जीर्णप्रासादोद्धारश्च ॥
तथा सूर्यस्येव यस्योदये तारका इवोत्कटवादिनोऽदृश्यतां प्रापुः । यो भगवान् सिद्धांतपारगामी अखण्डितप्रतापाज्ञोऽप्रमत्तया रूपश्रिया च श्रीगौतमप्रतिमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org