SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ऋ० हाना-२० श्रीपति-ऋ० गणपतिप्रमुखा लुकामतमपास्य श्रीहेमविमलसरिपार्श्वे प्रव्रज्य तन्निश्रया चारित्रभाजो बभूवांसः । सद्युम्नं कंचिद् व्रतिनं ज्ञात्वा गणान्निष्काशयामास । न च तेषां क्रियाशिथिलसाधुसमुदायावस्थाने चारित्रं न संभवतीति शंकनीयं, एवं सत्यपि गणाधिपतेश्चारित्रसंभवात् । यदागमः—साले नाम एगे एरण्डपरिवारेत्ति । तदानीं वि० द्वाषष्ठ्यधिकपंचदशशते १५६२ वर्षे “ संप्रति साधवो न दृग्पथमायाती-" त्यादिप्ररूपणापरकटुकनाम्नो गृहस्थात् त्रिस्तुतिकमतवासितोत्कटुकनाम्ना मतोत्पत्तिः। तथा वि० सप्तत्यधिकपंचदशशत १५७० वर्षे लुकामतान्निर्गत्य बीजाख्यवेषधरेण “बीजामती" नाम्ना मतं प्रवर्तितं ॥ तथा वि. द्विसप्तत्यधिकपंचदशशत १५७२ वर्षे नागपुरीयतपागणान्निर्गत्य उपाध्यायपार्श्वचंद्रेण स्वनाम्ना मतं प्रादुष्कृतमिति ॥ १७ ॥ सुविहिअमुणिचूडामणि, कुमयतमोमहणमिहिरसममहिमो। आणंदविमलसरी-सरो अ छावण्णट्टधरो ॥ १८ ॥ ५६-तत्पट्टे श्रीआणंदविमलसूरिः । व्याख्या-१६ सुविहिअत्ति, श्रीहेमविमलसूरिपट्टे षट्पंचाशत्तमपट्टधरः सुविहितमुनिचूडामणि-कुमततमोमथनसूर्यसममहिमा श्रीआणंदविमलमरिः । तस्य च वि० सप्तचत्वारिंशदधिके पंचदशशत १५४७ वर्षे इलादुर्गे जन्म, द्विपंचाशदधिके १९५२ व्रतं, सप्तत्यधिके १५७० सूरिपदं ॥ तथा यो भगवान् क्रियाशिथिलबहुयतिजनपरिकरितोऽपि संदेगरंगभावितात्मा जिनप्रतिमाप्रतिषेध-साधुजनाभावप्रमुखोत्सूत्रप्ररूपणप्रबलजलप्लाव्यमानं जननिकरमवलोक्य करुणारसावलिप्तचेतो गुर्वाज्ञया कतिचित् संविग्नसाधुसहायो वि० द्वयशीत्यधिकपंचदशशत १५८२ वर्षे शिथिलाचारपरिहाररूपक्रियोद्धरणयानपात्रेण तमुधृतवान्, अनेकानि चेभ्यानामिम्यपुत्राणां च शतानि कुटुंबधनादिमोहं सत्याज्य प्रव्राजितानि ॥ __ " यो वादे नयी स नगरादौ स्थास्यति नाऽन्य ” इति सुराष्ट्राधिपतिनामांकितलेखमादाय सुराष्ट्रे साधुविहारनिमित्तं यदीयश्रावकः सुरत्राणदत्तपर्यस्तिकावाहनः प्रातसाहिप्रदत्त" मलिकश्रीनगदल " बिरुदः सा० तूणसिंहाख्यः श्रीगुरूणां विज्ञप्तिं कृत्वा संप्रतिभूपतिरिव पंन्यासजगर्षिप्रमुखसाधुविहारं कारितवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy