________________
महोत्सवे जायमाने वीरधवलकुमारं प्रतिबोध्य, वि० ट्युतरत्रयोदशशत १३०२ वर्षे प्रावाजयत् ।। तदनु तद्भातरमपि प्रव्राज्य चिरकालं मालवके एव विहृतवान् । ततो गूर्जरधरित्र्यां श्रीदेवेन्द्रसूरयः श्रीस्तंभतीर्थे समायाताः ॥
तत्र पूर्वे श्रीविजयचन्द्रसूरयः १-गीतार्थानां पृथक पृथक् वस्त्रपुट्टलिकादानं, २-नित्यविकृत्यनुज्ञा, ३-चीवरक्षालनानुज्ञा, ४-फलशाकग्रहणं, ५-साधु-साध्वीनां निर्विकृतिकप्रत्याख्याने निर्विकृतिकग्रहणं, ६-आर्यिकासमानीताऽशनादिभोगानुज्ञा, ७-प्रत्यहं द्विविधप्रत्याख्यानं, (-गृहस्थावर्जननिमितं प्रतिक्रमणकरणानुज्ञा, ९-संविभागदिने तद्गृहे गीतार्थेन गंतव्यं, १०-लेपसंनिध्यभावः, ११-तत्कालेनोष्णोदकग्रहणं इत्यादिना क्रियाशैथिल्यरुचीन् कतिचिन् मुनीन् स्वायत्तीकृत्य सदोषत्वात् श्रीजगच्चंद्रसूरिभिः परित्यक्तायामपि विशालायां पौषधशालायां लोकाग्रहात् द्वादशवर्षाणि स्थितवंतः । प्रव्रज्यादिककृत्यम् गुर्वाज्ञामंतरेणैव कृतवंतश्च ।
श्रीविजयचंद्रसूरिव्यतिकरस्त्वेवं
मंत्रिवस्तुपालगृहे विजयचंद्राख्यो लेख्यकर्मकृत् मंत्र्याऽऽसीत् । क्वचनाऽपराधे कारागारे प्रक्षिप्तः । श्रीदेवभद्रोपाध्यायैः प्रव्रज्याग्रहणप्रतिज्ञया विमोच्य प्रव्राजितः। स च सप्रज्ञो बहुश्रुतीभूतो मंत्रिवस्तुपालेन नाऽयं साभिमानी सूरिपदयोग्य इत्येवं वार्यमाणैरपि श्रीजगच्चंद्रसूरिभिः श्रीदेवभद्रोपाध्यायानुरोधात् श्रीदेवेन्द्रसूरीणां सहायो भविष्यतीति विचिंत्य च सूरीकृतः । बहुकालं च श्रीदेवेन्द्रसूरिषु विनयवानेवासीत् ।
मालवदेशात्समागतानां श्रीदेवेन्द्रसूरीणां तदा वंदनार्थमपि नाऽऽयातः गुरुभिर्ज्ञापितं कथमेकस्यां वसतौ द्वादशवर्षाणि स्थितिमिति श्रुत्वा “ निर्मम-निरहंकारा” इत्यादि प्रत्युत्तर प्रेषितवान् ॥ संविज्ञास्तु न तं प्रत्याश्रिताः । श्रीदेवेन्द्रसूरयस्तु पूर्वमनेकसंविज्ञसाधुपरिकरिता " उपाश्रय " एव स्थितवंतः॥ लोकैश्च वृद्धशालायां स्थितत्वात् श्रीविजयचंद्रसमुदायस्य "वृद्धशालिक" इत्युक्तं । तवशात् श्रीदेवेन्द्रसूरिनिश्रितसमुदायस्य " लघुशालिक" इति ख्यातिः।
स्तंभतीर्थे च चतुष्पथस्थितकुमारपालविहारे धर्मदेशनायामष्टादशशत १८०० मुखवस्त्रिकाभिमंत्रिवस्तुपाल: चतुर्वेदादिनिर्णयदातृत्वेन स्वसमयपरसमयविदां श्रीदेवेन्द्रसूरीणां वन्दनकदानेन बहुमानं चकार । श्रीगुरवस्तु विजयचंद्रमुपेक्ष्य विहरमाणाः क्रमेण पाल्हणपुरे समायाताः । तत्र चानेकजनतान्विताः शीकरीयुक्तसुखासनगामिनश्चतुरशीतिरिभ्या धर्मश्रोतारः। प्रल्हादनविहारे प्रत्यहं मूढकप्रमाणा अक्षताः, क्रयविक्रयादौ नियतांशग्रहणात् षोडशमणप्रमाणानि पूगीफलानि चायान्ति । प्रत्यहं पंचशतीवीशलप्रियाणां भोगः । एवं व्यतिकरे सति श्रीसंघेन विज्ञप्ता गुरवः यदत्र गणाधिपतिस्थापनेन पूर्यतामस्मन्मनोरथः । गुरुभिस्तु तथाविधमौचित्यं विचार्य प्रल्हादन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org