________________
: २६१ : पंचाशदधिके १२५० आगमिकमतोत्पत्तिः । श्रीवीरात् द्विनवत्यधिकषोडशशत १६९२ वर्षे बाहडोद्धारः ॥ छ ॥ १३॥
पायालु विजयसीहो ४२, तेआला हुंति एगगुरुभाया । सोमप्पह-मणिरयणा ४३, चउआलीसो अ जगचंदो ४४ ॥ १४ ॥
४२-तत्पट्टे श्रीविजयसिंहसूरिः । ४३-तत्पट्टे श्रीसोमप्रभसूरिः श्रीमणिरत्नसूरिश्च । ४४-तत्पट्टे श्रीजगच्चन्द्रसरिः ।
व्याख्या-४ २ बायालुत्ति, श्रीअनितदेवसूरिपट्टे द्विचत्वारिंशत्तमः श्रीविजयसिंहसूरिः, विवेकमंजरीशुद्धिकृत् ।
यस्य प्रथमः शिष्यः, शतार्थितया विख्यातः। श्रीसोमप्रभसूरिः द्वितीयस्तु मणिरत्नमूरिः ॥१॥
४३ तेआलत्ति, श्रीविजयसिंहमूरिपट्टे त्रयश्चत्वारिंशत्तमौ श्रीसोमप्रभसूरि-श्रीमणिरत्नसूरी ॥
४४ चउआलीसोत्ति-श्रीसोमप्रभ-श्रीमणिरत्नसूरिपट्टे चतुश्चत्वारिंशत्तमः श्रीजगचंद्रसूरिः॥
यः क्रियाशिथिलमुनिसमुदायं ज्ञात्वा गुर्वाज्ञया वैराग्यरसैकसमुद्रं चैत्रगच्छोयश्रीदेवभद्रोपाध्यायं सहायमादाय क्रियायामौय्यात् हीरलाजगचंद्रसूरिरितिख्यातिभाक् बभूव । केचित्तु आघाटपुरे द्वात्रिंशता दिगंबराचार्यः सह विवादं कुर्वन् हीरकवदभेद्यो जात इति राज्ञा हीरलाजगचंद्रसूरिरिति भणित इत्याहुः ॥ तथा यावज्जीवमाचाम्लतपोऽभिग्रहीतद्वादशवर्षेस्तपाविरुदमाप्तवान् ॥ ततः षष्ठं नाम वि० पंचाशीत्यधिकद्वादशशत १२८५ वर्षे तपा इति प्रसिद्धं ॥
___तथा च १ निग्रंथ, २ कौटिक, ३ चन्द्र, ४ वनवासि, ५ वटगच्छेत्यपरनामकबृहदूगच्छ, ६ तपा- इति षण्णां नाम्नां प्रवृतिहेतव आचार्याः क्रमेण १ श्रीसुधर्मास्वामि, २ श्रीसुस्थित, २ श्रीचंद्र, ४ श्रीसामंतभद्र, ५ श्रीसर्वदेव, ६ श्रीनगञ्चंद्रनामान: षट् सूरयः ॥छ॥१४॥
देविदो पणयालो ४५, छायालीसो अ धम्मघोसगुरू ४६।
सोमप्पह सगचत्तो ४७, अडचत्तो सोमतिलगगुरू ४८॥ १५ ॥
४५-तत्पट्टे श्रीदेवेन्द्रसूरि। ४६-तत्पट्टे श्रीधर्मघोषसूरिः। ४७-तत्पट्टे श्रीसोमप्रभसूरिः। ४८-तत्पट्टे श्रीसोमतिलकसूरिः ।
___ व्याख्या-४५ देविंदोत्ति, श्रीजगञ्चंद्रसूरिपट्टे पंचचत्वारिंशत्तमः श्रीदेवेन्द्रसूरिः । स च मालवके उज्जयिन्यां जिनभद्रनाम्नो महेभ्यस्य वीरधवलनाम्नस्तत्सुतस्य पाणिग्रहणनिमित्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org