________________
: २५७ : खोमाणराजकुलजोऽपि समुद्रसूरि--र्गच्छं शशास किल यः प्रवणप्रमाणी। जित्वा तथा क्षपणकान् यशं वितेने, नागहृदे भुनगनाथनमस्य तीर्थे ॥ १ ॥ २७ सत्तावोसोत्ति, श्रीसमुद्रसूरिपट्टे सप्तविंशतितमः श्रीमानदेवमूरिः।
विद्यासमुद्रहरिभद्रमुनींद्रमित्रं, सूरिर्बभूव पुनरेव हि मानदेवः । मांद्यात्प्रपातमपि योऽनघसूरिमंत्रं, लेभेऽबिकामुखगिर। तपसोजयते ॥ १ ॥ श्रीवीरात् वर्षसहस्र १००० गते सत्यमित्रे पूर्वव्यवच्छेदः ।
अत्र च श्रीनागहस्ती १, रेवतीमित्र २, ब्रह्मद्वीपो ३, नागार्जुनो ४, भूतदिन्नः ५, श्रीकालकसूरिश्चेति ६ षड्युगप्रधाना यथाक्रमं श्रीवजसेनसत्यमित्रयोरंतरालकालवर्तिनो बोध्याः । एषु च युगप्रधानशक्राभिवंदितप्रथमानुयोगसूत्रणासूत्रधारकल्पश्रीकालकाचार्य श्रीवीरात् त्रिनवत्यधिकनवशत ९९३ वर्षातिक्रमे पंचमीतश्चतुर्थ्यां पर्युषणापर्वाऽऽनीतमिति । श्रीवीरात् पंचपंचाशदधिकसहस्र १०५५ वर्षे, वि. पंचशीत्यधिकपंचशतवर्षे ५८५ याकिनीसूनुः श्रीहरिभद्रसूरिः स्वर्गभाक् । पंचदशाधिकैकादशशत १११५ वर्षे श्रीजिनभद्रगणियुगप्रधानः । अयं च जिनभद्रियध्यानशतकादेर्हरिभद्रसूरिभिर्वृत्तिकरणाद्भिन्न इति पट्टावल्या, परं तस्य चतुरुत्तरशतवर्षायुष्कत्वेन श्रीहरिभद्रसूरिकालेऽपि संभवान्नाऽशंकावकाश इति ॥ ९ ॥
अट्ठावीसो विबुहो २८, एगुणतीसे गुरु जयाणंदो २९ ।
तीसो रविप्पहो ३० इग-तीसो जसदेवसूरिवरो ३१ ॥ १० ॥ २८-तत्पट्टे श्रीविबुधप्रभसूरिः । २९-तत्पढे श्रीजयानंदसूरिः । ३०-तत्पढे श्रीरविप्रभसूरिः । ३१-तत्पट्टे श्रीयशोदेवसूरिः ।
व्याख्या-२८ अट्ठावीसोत्ति, श्रीमानदेवसूरिपट्टेऽष्टाविंशतितमः श्रीविबुधप्रभसूरिः । २९ एगुणतीसोत्ति, श्रीविबुधप्रभसूरिपट्टे एकोनत्रिंशत्तमः श्रीजयानंदसूरिः ।
३० तीसो रवित्ति, श्रीजयानंदसूरिपट्टे त्रिंशत्तमः श्रीरविप्रभसूरिः। स च श्रीवीरात् सप्तत्यधिकैकादशशत ११७० वर्षे, वि० सप्तशतवर्षे ७०० नड्डलपुरे श्रीनेमिनाथप्रासादप्रतिष्ठाछत् । श्रीवी० नवत्यधिकैकादशशत ११९० वर्षे श्रीउमास्वातियुगप्रधानः ।
३१ इगतीसोत्ति, भीरविप्रभसूरिपट्टे एकत्रिंशत्तमः श्रीयशोदेवमूरिः । अत्र च श्रीवीरात् द्विसप्तत्यधिकद्वादशशतवर्षे १२७२, वि० हृयुत्तराष्टशतवर्षे ८०२ अणहिल्लपुरपत्तनस्थापना वनराजेन कृता । श्रीवीर० सप्तत्यधिकद्वादशशतवर्षे १२७०, वि० अष्टशतवर्षे ८००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org