________________
: २५५ : षोडशाधिकशत ११६ व्रते, त्रीणि ३ वर्षाणि युगप्रधानपदे सर्वायुः साष्टाविंशतिशतं १२८ परिपाल्य श्रीवीरात् विंशत्यधिकषट्शत ६२० वर्षांते स्वर्गभाक ॥
__ अत्र श्रीववस्वामिश्रीवजसेनयोरंतरालकाले श्रीमदार्यरक्षितसुरिः श्रीदुर्बलिकापुष्प( मित्र )श्चेति क्रमेण युगप्रधानद्वयं संजातं । तत्र श्रीमदार्यरक्षितसूरिः सप्तनवत्यधिकपंचशत ५९७ वर्षाते स्वर्गभागिति पट्टावल्यादौ दृश्यते, परमावश्यकवृत्त्यादौ श्रीमदार्यरक्षितसूरीणां स्वर्गगमनानंतरं चतुरशीत्यधिकपंचशत ५८४ वर्षान्ते सप्तमनिह्नवोत्पत्तिरुक्तास्ति । तनैतद बहुश्रुतगम्यमिति । नवाऽधिकषट्शत ६०९ वर्षान्ते दिगंबरोत्पत्तिः ।
१५-चंदसूरित्ति, श्रीवत्रसेनपट्टे पंचदशः श्रीचंद्रसूरिः तस्माचन्द्रगच्छ इति तृतीय नाम प्रादुर्भूतं । तस्माच्च क्रमेणाऽनेकगणहेतवोऽनेके सूरयो बभूवांसः ।
१६–सामन्तभद्दत्ति, श्रीचंद्रसूरिपट्टे षोडशः श्रीसामंतभद्रसूरिः । स च पूर्वगतश्रुतविशारदो वैराग्यनिधिनिर्ममतया देवकुलवनादिष्वऽवस्थानात् लोके वनवासीत्युक्तस्तस्माच्चतुर्थं नाम वनवासीति प्रादुर्भूतं ॥ ६ ॥
___ सत्तरस वुडदेवो १७, सूरी पज्जोअणो अढारसमो १८ ।
एगुणवीसइ इमो सुरी सिरिमाणदेवगुरू १९ ॥ ७॥ १७-तत्पट्टे श्रीवृद्धदेवसरिः । १८-तत्पट्टे श्रीप्रद्योतनसुरिः । १९-तत्पट्टे श्रीमानदेवमरिः ।
व्याख्या-१७ सत्तरत्ति, श्रीसामंतभद्रसूरिपट्टे सप्तदशः श्रीवृद्धदेवसरिः। वृद्धो देवसूरिरिति ख्यातः । श्रीवीरात् पंचनवत्यधिक ५९५ (६९५ ) वर्षातिकमे कोरंटके नाहडमंत्रि. निर्मापितप्रासादे प्रतिष्ठाकत् ।
श्रीजज्जगसूरिणा च ६७० सप्तत्यधिकषट्शतवर्षे सत्यपुरे नाहडनिर्मितप्रासादे श्रीमहावीरः प्रतिष्ठितः ।
१८-मूरिपज्जोअणत्ति, श्रीवृद्धदेवसूरिपट्टेष्टादशः श्रीप्रद्योतनसरिः ।
१९-एगूणत्ति, श्रीप्रद्योतनसुरिपट्टे एकोनविंशतितमः श्रीमानदेवसूरिः । सूरिपदस्थापनाऽवसरे यत्स्कंधयोरुपरि सरस्वतीलक्ष्म्यौ साक्षाद वीक्ष्य चरित्रादस्य भ्रंशो भावीति विचारणया विषण्णचितं गुरुं विज्ञाय येन भक्तकुलभिक्षाः सर्वाश्च विकृतयस्त्यक्ताः । तत्तपसा नडुलपुरे १ पद्मा, २ जया, ३ विजया, ४ अपराजिताऽभिधानाभिः देवीभिः पर्युपासमानं दृष्ट्वा कथं नारीभिः परिकरितोऽयं सूरिरिति शंकापरायणः कश्चित् मुग्धस्ताभिरेव शिक्षित इति ॥ ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org