________________
mer
-
શ્રી હીરવિજયસૂરિ
[श्री ताछ सिरिविजयसेणसूरि-प्पमुहेहिं अणेगसाहवग्गेहिं । परिकलिमा पुहविले, विहरन्ता दितु मे भई ॥२०॥
५९ तत्पट्टे श्री विजयसेनसूरिः । ગાથાર્થ –શ્રી વિજયસેનસૂરિ પ્રમુખ અનેક સાધુવર્યોથી પરિવરેલ, અને પૃથ્વીતળ પર વિચરતા શ્રી હીરવિજયસૂરીશ્વરજી મને કલ્યાણ આપે-માર पक्ष्या 3२१. २०.
व्याख्या-सिरित्ति--ते च श्रीहीरविजयसूरयः संप्रति ५९ विजयसेन सूरिप्रभूत्यनेकसाधुभिः परिकलिताः पृथ्वीतले विहारं कुर्वाणा मे मम भद्रं प्रयच्छन्तु ॥ २० ॥
इति महोपाध्यायश्रीधर्मसागरगणिविरचिता
श्रीतपागच्छपट्टावलीसूत्रवृत्तिः समाप्ता॥छ॥ तथा चेयं श्रीहीरविजयसूरीणां निर्देशात् उपाध्याय श्रीविमलहर्षगणि- उपाध्याय श्री कल्याणविजयगणि-उपाध्याय श्रोसोमविजयगणि-पं० लब्धिसागरगणिप्रमुखगीताथैः संभूय संवत् १६४८ वर्षे चैत्रबहुलषष्ठी शुक्रे अहम्मदाबादनगरे श्रीमुनिसुंदरसूरिक्तगुर्वावलोजीर्णपट्टावली--दुष्षमासंघस्तोत्रयंत्राद्यनुसारेण संशोधिता । तथापि यत्किंचित् शोधनाहं भवति तत्मध्यस्थगीताथैः संशोध्यं ॥
किंचाऽस्याः पट्टावल्याः शोधनात्मागू बहव आदर्शाः संजाताः सन्ति ते चास्योपरि संशोध्य वाचनीया न त्वन्यथेति श्रीमत्परमगुरूणामनुशिष्टिरिति ॥
वाचकशिरोवतंस कल्याणविजयगणि
तत् शिष्य महोपाध्याय गणि तत् शिष्य गणि ज्ञानविजयेन लिपीकृता। पट्टपरंपरएणं वायगसिरिधम्मसायरगुरुहिं । परिसंखाया सिरिमंतसूरिणो दिन्तु सिद्धिसुहं ॥ २१ ।।
इयं गाथा शिष्यकृता । छः ॥ छः ॥ વ્યાખ્યાર્થ-ઓગણસાઠમા પટ્ટધર શ્રી વિજયસેનસૂરિ પ્રમુખ અનેક સાધુવથી પરિવરેલ અને પૃથ્વી પર વિહાર કરતા શ્રી વિજયહીરસૂરીશ્વરજી મહારાજ મારું स्याएर ४२. २०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org