________________
श्री सोमति सूरि
१८२ :
[श्री तथा तत्कृता ग्रंथाश्च-श्रीआवश्यकौघनियुक्त्याद्यनेकग्रंथावचूर्णयः, श्रीमुनिसुव्रतस्तवघनौधनवखण्डपार्श्वनाथस्तवादि च ॥
श्रीकुलमण्डनसूरीणां च वि० नवाधिके चतुर्दशशते १४०९ जन्म, सप्तदशाधिके १४१७ व्रतं, द्विचत्वारिंशदधिके १४ ४२ सूरिपदं, पंचपंचाशदधिके १४५५ स्वर्गः ॥ सिद्धान्तालापकोद्धारः विश्वश्रीधरेत्यादिअष्टादशारचक्रबंधस्तव-गरीयो० हारबंधस्तवादयश्च तत्कृतग्रन्थाः। श्रीगुणरत्नसूरीणां चासाधारणो नियमः । तदुक्तम् ( गु० श्लो० ३८१ )
जगदुत्तरो हि तेषां, नियमोऽवष्टंभरोषविकथानां ।
आसन्नां मुक्तिरमां, वरति चरित्रादिनैर्मल्यात् ॥ १ ॥ इति तत्कृताश्च ग्रंथाः-क्रियारत्नसमुच्चयः, षड्दर्शनसमुच्चयबृहदवृत्त्यादयः ॥ श्रीसाधुरत्नसूरीणां कृतिर्यतिजीतकल्पवृत्त्यादिकेति ॥ छ ।
५० पण्णोत्ति-श्रीदेवसुंदरसूरिपट्टे पंचाशत्तमः श्रीसोमसुन्दरसरिः । तस्य वि० त्रिंशदधिके चतुर्दशशते १४३० वर्षे मा० व० चतुर्दश्याम् शुक्रे जन्म, सप्तत्रिंशदधिके १४३७ व्रतं, पञ्चाशदधिके १४५० वाचकपदं, सप्तपञ्चाशदधिके १४५७ सूरिपदं ॥ यमष्टादशशत १८०० साधुपरिकरितं सत्क्रियापरायणं महामहिमालयं गुरुं दृष्ट्वा रुष्टैर्द्रव्यलिंगिभिरेकः पंचशतद्रविणदानेन सशस्त्रः पुमांस्तद्वधायोदीरितः । स च दुर्धिया वसतौ प्रविष्टो यावदनुचितकरणाय यतते तावच्चन्द्रोद्योते जाते सति निद्रालुभिरपि श्रीगुरुभी रजोहरणेन प्रमृज्य पार्वं परावर्तितं तदू दृष्ट्वाऽहो निद्रायामपि क्षुद्रप्राणिकृपापरमेनमपराध्य " कस्यां गतौ मे गति "रिति विचारणमा परलोकभीतो गुरुपादयोर्निपत्य " क्षमध्वं मेऽपराध 'मिति वचसा गुरुं प्रबोध्य निजव्यतिकरं कथितवान् । सोऽपि गुरुभिर्मधुरवाचा तथोदीरितो यथा प्रव्रजित इति वृद्धवचः ॥
तथा यस्य ज्ञानवैराग्यनिधेर्गुणगणप्रतीतिः परपक्षेऽपि प्रतीता । तदुक्तं गुरुगुणरत्नाकरे ( सर्ग २, श्लोक ६२ )
आकर्ण्य यद गुणगणं गृहिणः प्रहृष्टा, लेखेन दुष्कृतततीरतिदूरदेशात् । विज्ञप्य केऽपि कृतिनः परपक्षभानोऽ-प्याऽऽलोचनां जगृहुरास्यकजेन येषां ॥१॥ इति
तत्कृतिश्च-योगशास्त्रोपदेशमालाषडावश्यकनवतत्त्वादिबालावबोधभाष्यावचूर्णि-कल्याणकस्तोत्रादिनीति ।
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org