________________
५ineी ]
શ્રી મતિલકસૂરિ मद्रयारिन तम देवाः प्रभोऽयं विगैरे स्तवनानी २यन॥ ४॥ छे. तमना अपडेशथी મંત્રી પેથડે ગ્રંથલેખન, સંઘભક્તિ વિગેરે ધાર્મિક કાર્યો કર્યા હતાં.
एगुणवण्णो सिरिदेव-सुंदरो ४९ सोमसुंदरो पण्णो ५०। मुनिसुंदरेगवण्णो ५१, बावण्णो रयणसेहरओ ५२॥ १६ ॥
तत्पट्टे श्रीदेवसुंदरसूरिः । तत्प? श्रीसोमसुंदरसूरिः । तत्पट्टे श्रीमुनिसुंदरसूरिः ।।
तत्पट्टे श्रीरत्नशेखरसूरिः। ગાથાર્થ –ઓગણપચાશમાં શ્રી દેવસુંદરસૂરિ, પચાસમાં શ્રી સેમસુંદરસૂરિ, એકાવનમાં શ્રી મુનિસુંદરસૂરિ અને બાવનમા પટ્ટધર તરીકે શ્રી રત્નશેખરસૂરિ થયા. ૧૬
व्याख्या-४९ एगुणवण्णोत्ति-श्रीसोंमतिलकसूरिपट्टे एकोनपंचाशत्तमः श्रीदेवसुन्दरसूरिः। तस्य वि० षण्णवत्यधिके त्रयोदशशत १३९६ वर्षे जन्म, चतुर्वर्षाधिके चतुर्दशशत १४०४ वर्षे व्रतं महेश्वरग्रामे, विंशत्यधिके १४२० अणहिल्लपत्तने सूरिपदं । यं पत्तने गुंगडीसर:कृतस्थिति: प्रधानतरयोगिशतत्रयपरिवृतो मंत्रतंत्रादिसमृद्धिमंदिरं स्थावरजंगमविषापहारी जलानलव्यालहरिभयभेता अतीतानागतादिवस्तुवेत्ता राजमंत्रिप्रमुखबहुजनबहुमानपूजितः उदयीपा योगी प्रजासमक्षं स्तुतिं कुर्वाणः प्रकटितपरमभक्तिडंबरः साडंबरं वंदितवान् । तदनु च संघाधिपनरिआद्यैवंदनकारणं पृष्ठः स योगी उवाच-" पद्माऽक्षदंडपरिकरचिह्नरुपलक्षयुगोत्तमगुरवस्त्वया वंदनीया " इति दिव्यज्ञानशक्तिमतः कणयरीपाऽभिधानस्वगुरोर्वचसा वंदित " इति ।
श्रीदेवसुन्दरसूरीणां च श्रीज्ञानसागरसूरयः, श्रीकुलमंडनसूरयः, श्रीगुणरत्नसूरयः, श्रीसोमसुंदरसूरयः, श्रीसाधुरत्नसूरयश्चेति पंचशिष्यास्तत्र श्रीज्ञानसागरसूरीणां वि० पंचाधिके चतुर्दशशत १४०५ वर्षे जन्म, सप्तदशाधिके १४१७ दीक्षा, एकचत्वारिंशदधिके १४ ४ १ सूरिपदं, षष्ठयधिके १४६० स्वर्गः । स च चतुर्थः । तदुक्तं गुर्वावल्यां ( श्लो० ३३८, ३३९ )
खरतरपक्षश्राद्धो, मंत्रिवरो गोवल: सकलरात्रिम् । अनशनसिद्धौ भक्त्या-ऽगुरुकर्पूरादिभोगकरः ॥ १ ॥ ईषन्निद्रामाप्याऽपश्यत्स्वप्ने सुदिव्यरूपधरान् । तानिति वदतस्तुर्ये, कल्पे स्मः शक्रसमविभवाः ॥ २ ॥ युग्ममिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org