SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ સુમતિનાથ ભગવાનનો પરિવાર ૬૩ rrrrrrrrrr ज्ञानद्रुमः प्रियंगुः स्याव्रतार्थमभयंकरा । शिबिका पारणं चाद्यं पद्मोऽदाद्विजये पुरे ॥ ४१० ॥ प्रभोः शतं गणभृतां सविंशतिसहस्रकं । लक्षत्रयं स्युर्मुनयो गुणमाणिक्यभूभृतः ॥ ४११ ॥ पंच लक्षाः संयतीनां सहस्त्रिंशताधिकाः ।। लक्षद्वयं श्रावकाणां सैकाशीतिसहस्रकं ॥ ४१२ ॥ पंच लक्षाः श्राविकाणां सषोडशसहस्रकाः । त्रयोदश सहस्राणि प्रभोः केवलशालिनां ॥ ४१३ ॥ शतैश्चतुर्भिरद्ध्यर्थैः सहस्रा दश साधिकाः । मनोविदां सहस्राश्चै-कादशावधिवेदिनां ॥ ४१४ ॥ शताश्चतुर्विंशतिश्च स्युश्चतुर्दशपूर्विणां । अष्टादश वैक्रियाढ्य-सहस्राः सचतुःशताः ॥ ४१५ ॥ सार्थैः षड्भिः शतैर्युक्ताः सहस्रा दश वादिनां । चमरो गणभृन्मुख्यः काश्यपी च प्रवर्तिनी ॥ ४१६ ।। मतांतरे च निर्दिष्टाः सहस्रा दश वादिनां । शतैश्चतुर्भिरद्ध्यर्थैरधिकाः श्रुतकोविदैः ॥ ४१७ ।। सत्यवीर्यो नृपो भक्तो यक्षः स्यात्तुंबुरुः स च । चतुर्भुजः श्वेतवर्णः श्रीमान् गरुडवाहनः ॥ ४१८ ॥ આયુષ્ય થયું. છપસ્થપણામાં વીશ વર્ષ વ્યતીત થયા. ૪૦૯. જ્ઞાનવૃક્ષ પ્રિયંગુ નામનું, દીક્ષાની શિબિકા અભયંકરા નામની અને પારણું વિજયપુરમાં ५५२ने त्यां थथु. ४१०. સુમતિનાથપ્રભુને સો ગણધર થયા, ગુણરૂપ માણિક્યના પર્વત સમાન સાધુ ત્રણ લાખ ને वीश २ थया. ४११. पाय म भने त्रीश %t२ साध्वीमा, २,८१,000 श्राव, ५,११,000 श्राविधा, १.3000 કેવળજ્ઞાની, ૧૦૫૦ મન:પર્યવજ્ઞાની, ૧૧૦૦૦ અવધિજ્ઞાની, ૨૪00 ચૌદપૂર્વી, ૧૮૪00 વૈક્રિયલબ્ધિવાળા, ૧૦૬૫૦ વાદી-મતાંતરે શ્રુતકોવિદોએ ૧૦૪૫૦ કહ્યા છે. અમર નામે મુખ્ય ५५२, श्यपी नमन. प्रतिनी. ४१२-४१७. સત્યવીર્ય રાજા પ્રભુનો ભક્ત થયો. તુંબરૂ નામનો યક્ષ અને તે ચાર ભુજાવાળો, શ્વેત વર્ણવાળો અને ગરુડના વાહનવાળો થયો. ૪૧૮. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005158
Book TitleLokprakash Part 05
Original Sutra AuthorN/A
AuthorKunvarji Anandji Shah
PublisherNamaskar Aradhak Trust, Mumbai
Publication Year
Total Pages418
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy