SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ વિમલનાથ ભગવાનનો પરિવાર जंबूतरुतले स्वामी पंचमज्ञानमाप सः । निर्दिष्टाः सप्तपंचाश-द्विभोगणधरोत्तमाः ।। ६०१ ॥ अयमावश्यकाभिप्रायः, समवायांगे तु षट्पंचाशद्गणधरा उक्ता इति ज्ञेयं. अष्टषष्टिः सहस्राणि साधूनां शीलशालिनां । लक्षमेकं च साध्वीनां शतैः साधिकमष्टभिः ।। ६०२ || लक्षद्वयं च श्राद्धानां सहस्त्रैरष्टभिर्युतं । चतुर्लक्षी श्राविकाणां सहस्रा जिनसंमिताः ।। ६०३ ॥ शतानि पंचपंचाश- त्केवलज्ञानशालिनां । मनःपर्यायचिद्भाजां तावंत्येव शतानि च ।। ६०४ ॥ अष्टचत्वारिंशदेव शतान्यवधिशालिनां । एकादशशतान्यस्य सच्चतुर्दशपूर्विणां ॥ ६०५ ॥ लसद्वैक्रियलब्धीनां सहस्राणि नवाभवन् । वादिनां च सहस्राणि त्रिणि षट् च शताः किल ॥ ६०६ || मंदरो मुख्यगणभृ-द्वराख्या च प्रवर्त्तिनी । स्वयंभूर्वासुदेवश्चा-भवद्भक्तनृपः प्रभोः ।। ६०७ ॥ यक्षश्च षष्णुखः श्वेत- वर्णांगः शिखिवाहनः । स द्वादशभुजस्तीर्था-धिष्ठाता विमलप्रभोः ।। ६०८ ॥ Jain Education International ८७ धान्य टमां ४यराभ प्रथम पारशुं डरावनार थया. ५oo. જંબૂવૃક્ષની નીચે પ્રભુ કેવળજ્ઞાન પામ્યા. તેમના પિરવારમાં ૫૭ ગણધરો (આ આવશ્યકનો અભિપ્રાય છે. સમવાયાંગમાં તો ૫૬ ગણધરો કહેલા છે.) ૬૦૧. यारित्रशाणी सेवा १८००० साधुखी, खेड साज ने आठ सो साध्वीओो, २,०८,००० श्रावडी, ४,२४,००० श्राविडाख, ५५०० ठेवणज्ञानी, ५५०० भनुःपर्यवज्ञानी, ४८०० अवधिज्ञानी, ११०० यौहपूर्वी, ८००० वैडियसन्धिवाणा भने ३५०० वाही थया. ५०२-५०५. મંદર નામના મુખ્ય ગણધર, વરા નામની પ્રવત્તિની અને સ્વયંભૂ નામે વાસુદેવ પ્રભુના મુખ્ય लडत श्रीवर्ड थया. ५०७. ષમુખ નામનો યક્ષ, શ્વેત વર્ણવાળો, મોરના વાહનવાળો અને બાર ભુજાવાળો વિમળ પ્રભુના शासननो अधिष्ठाता थ्यो. ५०८. મહાબળવાન એવા તેના જમણા છ હાથમાં ફલ, ચક્ર, બાણ, ખડ્ગ, પાશ અને અક્ષસૂત્ર હતા For Private & Personal Use Only www.jainelibrary.org
SR No.005158
Book TitleLokprakash Part 05
Original Sutra AuthorN/A
AuthorKunvarji Anandji Shah
PublisherNamaskar Aradhak Trust, Mumbai
Publication Year
Total Pages418
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy