SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ क्षेत्रा -स 33 देवस्तत्र वैश्रमणो, विभाति सपरिच्छदः ।। यः सौधर्मसुरेन्द्रस्य, कोशाध्यक्ष इति श्रुतः ॥ ८०४ ॥ अस्य सामानिकाद्या ये, तेषां भृत्याश्च ये सुराः । सुपर्णद्वीपदिग्नागकुमारा व्यन्तरा अपि ॥ ८०५ ॥ सर्वेऽप्येते सदेवीका, ये चान्येऽपि तथाविधाः । भवन्ति ते वैश्रमणानुशासनवशीकृताः ॥ ८०६ ॥ सीसकायस्वपुताम्ररत्नरजताकराः । वज्राकरा वसुधाराः, स्वर्णरत्नादिवृष्टयः ॥ ८०७ ॥ पत्रपुष्पवीजफलमाल्यवृर्णादिवृष्टयः । वस्त्राभरणसद्गन्धभाजनक्षीरवृष्टयः ॥ ८०८ ॥ तथा सुकालदुष्कालौ, वस्त्वल्पार्धमहार्घताः । सुभिक्षदुर्भिक्षगुडघृतधान्यादिसंग्रहाः ॥ ८०९ ॥ क्रयाश्च विक्रयाश्चैव, चिरत्नरत्नसंचयाः । प्रहीणम्वामिकादीनि, निधानानि च भूतले ॥ ८१० ॥ नेत्याद्यविदितं जम्बूद्वीपयाम्यागोचरम् । धनदस्य विभोर्यद्वा, नाकिनां तन्निषेविणाम् ॥ ८११ ॥ તે વિમાનની અંદર પરિવાર સહિત વૈશ્રમણ નામને દેવ શેભે છે. જે સૌधमेन्द्रना मननयी तरी प्रज्यात छ. ८०४. આ વૈશ્રમણ દેવનાં સામાનિક દેવતાઓ તથા તેમના નોકર દેવતાઓ તથા સુપણુંકુમાર, દ્વીપકુમાર, દિકુમાર, નામના તથા વ્યતર પિતા-પિતાની દેવીઓ સહિત તથા બીજા પણ તેવા પ્રકારના દેવો છે, તે બધા વૈશ્રમણ દેવના આજ્ઞાવતી છે. ૮૦૫-૮૬, भूद्वीपना क्षिालामा सासु, खोड, ४५६ (), तiमु, ३च्य४, २त्न, यहीना माये, court माणे, घननी वृष्टि, २१ - २८ननी वृष्टि, पत्र, पु०५, मी, स, भा, लाहिनी वृष्टि, पत्र, १२९, सुधीद्रव्य, मान, क्षीरनी वृष्टि, તેમજ સુકાલ અને દુષ્કાળ, વસ્તુની સેંઘાઈ – મેંઘાઈ, ભિક્ષાની સુલભતા – દુર્લભતા, माण, घी, धान्याहिनी सड, तेनी वेव - देवर, शूना रत्नन सड, भूतसमi રહેલા સ્વામી વગરના નિધાને, આદિ વસ્તુઓ વૈશ્રમણ અને તેના સેવક દેવતાઓના भ्यास महा२ नथी. ८०७-८११. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005156
Book TitleLokprakash Part 03
Original Sutra AuthorN/A
AuthorVinayvijay, Vajrasenvijay, Nayvardhanvijay
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages616
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy