________________
एना सोळ इन्द्र अने एमनी इन्द्राणी वगेरे ।
पूर्णभद्रमाणिभद्रौ यचाणामधिपावुभौ । भीमश्चैव महाभीमो राक्षसानामधीश्वरौ ॥ २१९ ॥ किन्नरश्च किंपुरुषः किन्नराणां महीक्षितौ । इन्द्रौ किंपुरुषाणां च सन्महापुरुषौ स्मृतौ ॥ २२० ॥ अतिकाय महाकायों महोरगधराधिप । गन्धर्वाधिपती गीतरतिर्गीतयशा इति ।। २२१ ॥ सुरेन्द्राः षोडशाप्येते महाबला महाश्रियः । महासौख्या महोत्साहाः स्युरनुत्तरशक्तयः ॥ २२२ ॥ कमला चैव कमलप्रभोत्पला सुदर्शना । प्रत्येकमेतन्नाम्न्यः स्युः प्रियाः पिशाचराजयोः ॥ २२३ ॥ रूपवती बहुरूपा सुरूपा सुभगापि च । भूताधिराजयोरग्रमहिष्यः कथिता जिनैः ॥ २२४ ॥ पूर्णा बहुपुत्रिका चोत्तमा तथा च तारका । पूर्णभद्रमाणिभद्रदेवयोर्दयिता इमाः ॥ २२५ ॥ वसन्तका केतुमती रतिसेना रतिप्रिया । गदिता दयिता एताः किन्नराणामधीशयोः ॥ २२६ ॥
क्षेत्रलोक ]
'लभ' भने ' महालीम 'छे; न्निशेना इन्द्र निर हिंषाना ईन्द्र सत्पु३ष ' अ ' महापुष' नामे छे; अय' भने ' મહાકાય નામના છે; અને ગવેર્ધાના ઇન્દ્ર नाभना छे. २१८-२२१.
( ३७ )
Jain Education International
अने 'हिंदु३ष ' नाभना छे; महोरगलतिना न्द्रियतिગીતતિ ’ અને · ગીતયશા
એ સાળે ઇન્દ્રો મહા બળવાન, બહુ સમૃદ્ધિશાલી, અત્યન્ત સુખી, પૂરા ઉત્સાહી, અને अपूर्व सामथ्र्यवान छे. २२२.
For Private & Personal Use Only
"
એ સાળમાંના પ્રત્યેક ઇન્દ્રને વળી ચચ્ચાર પટ્ટરાણીએ (ઇંદ્રાણીએ) છે—એમાં પ્રત્યેક પિશાચેન્દ્રને કમળા, કમળપ્રભા, ઉપલા અને સુદર્શના-એ નામની ચાર છે. પ્રત્યેક ભૂતેન્દ્રને રૂપવતી, બહુરૂપા, રૂપા અને સુભગા--એવા નામવાળી ચાર છે. પ્રત્યેક યક્ષેન્દ્રને પૂછ્યું. મહુપુત્રિકા, ઉત્તમા અને તારકા–એવા નામવાળી ચાર છે. પ્રત્યેક કિન્નરેન્દ્રને વન્તિકા, કેતુमती, रतिसेना भने रतिप्रिया - नामनी यार . २२३-२२६.
www.jainelibrary.org