SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ सर्वलोकेअर्हत्चैत्यवन्दन सूत्र એમ તુવિ શતિસ્તવ કહી સલાકમાં જ અત્યંત્યાના વન્દનાદિ નિમિતે કાર્યેાસ કરણાર્થે વન્દનાકાયાત્સગ સૂત્રનેા ઉપન્યાસ કરી તેનું વ્યાખ્યાન કરે છે— २२ एवं चतुर्विंशतिस्तवमुक्त्वा सर्व्वलोक एवार्हचैत्यानां कायोत्सर्गकरणायेदं पठति पठन्ति वा CE सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गमित्यादि जाव वोसिरामि । "" व्याख्या पूर्ववत्, न वरं सर्वलोके अर्हच्चैत्यानां इत्यत्र लोक्यते--दृश्यते केवलज्ञानभास्वतेति लोकश्चतुर्दशरज्ज्वात्मकः परिगृह्यते इति उक्तं च " धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् | द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ १ ॥ " सर्व्वः खल्वधस्तिर्यगृध्र्वभेदभिन्नः सर्वश्वासौ लाकश्च सर्व्वलोकस्तस्मिन् सर्वलोके त्रैलोक्य इत्यर्थः । तथाहि - अधोलोके चमरादिभवनेषु तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु ऊर्ध्वलोके सौधर्मादिषु सन्त्येवार्हश्चेत्यानि । ततश्च मौलं चैत्यं समाधेः कारणमिति मूलप्रतिमायाः प्राक् पश्चात्सर्वेऽहन्तस्तद्गुणा इति सर्वलोकग्रहः । कायोत्सर्गचर्चः पूर्ववत्, तथैव स्तुतिः, नवरं सर्वतीर्थकराणाम्, अन्यथाऽन्यः कायोसर्गः अन्या स्तुतिरिति न सम्यकू, एवमप्येतदभ्युपगमेऽतिप्रसङ्गः । स्याद् एवमन्योद्देशेऽन्यपाठः तथा च निरर्थका उद्देशादयः सूत्रे इति यत्किञ्चिदेतत् ॥ व्याख्यातं लोकस्योद्योतकरानित्यादि सूत्रम् ॥ .२९९ રર્અર્થ :—એમ ચશિત સ્તવ કહી, સલાકે જ અચૈત્યાના કાચાસ – १२९शार्थे या ( भेङ ) पडे छे वा ( अ ) यहे छे “सर्वसाउने विषे अर्ह त्यैत्याना (वंधन प्रत्यये ४.) સલાકને અચૈત્યાના છું. કાર્યાત્મ કરૂં છું, ઇત્યાદિ યાવત્ વાસરાવું व्याज्या पूर्व भ. परंतु सर्वलोके अत्यानां - सर्वसामां महुतयेत्याना पत्रे लोक्यते - सोय छे, કેવલજ્ઞાન ભાસ્કરથી દેખાય છે તે લેક, ચતુર્દશ રજવાત્મક પદ્ધિહાય છે. કહ્યું છે કે— ધર્માદ્વિ દ્રબ્યાની જ્યાં વૃત્તિ છે, તે ક્ષેત્ર તે દ્રવ્યો સહિત લેાક કહેવાય છે; તેનાથી વિપરીત તે અલેાક કહેવાય છે. ” " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005151
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhagvandas Mehta
PublisherKanchanben Bhagwandas Mehta Mumbai
Publication Year
Total Pages764
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy