SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ लोगस्स सूत्रः चतुर्विंशतिस्तव UFF હવે પરમ ઉપકારી વીશ તીર્થકર ભગવતોની રતુતિરૂપ ચતુશિતિસ્તવની વ્યાખ્યાને प्रारन रेछे 'पुनरत्रान्तरेऽस्मिन्नेवावसप्पिणीकाले ये भारते तीर्थकृतस्तेषामेवैकक्षेत्रनिवासादिना ऽऽसन्नतरोपकारित्वेन कीर्तनाय चतुर्विशतिस्तवं पठति पठन्ति वा । २७८ स चायम्-- लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्स, चउवीसपि केवली ॥१॥ मथ:-पुन: । तरे,- 1 अक्सपि भ मारतने विषेरे तीर्थકતે થયે, તેઓના જ એક ક્ષેત્રનિવાસ આદિથી આસન્નતર (અતિનિકટ) ઉપકરિપણાએ शन तना यतुविशतिरत (मे) ५ छ ॥ (माई) ५ छ.२७८ અને તે આ છે– લોકેદ્યોતકરા ધર્મ–તીર્થકરે જિને વળી; અહં તે કીર્વાઈશ હું, ચોવીશે પણ કેવલી. ૧ લકના ઉદ્યોતકર, ધર્મતીર્થકર, જિન, અહંત એવા એવી કેવલીનું હું કિર્તન કરીશ. આ સ્તવ સુત્રની પ્રથમ ગાથાના પદેપદનો ભાવાર્થ વિવરી દેખાડે છે अस्य व्याख्या-- लोकस्योद्योतकरानित्यत्र विज्ञानांद्वतव्युदासेनोद्योत्योद्योतकयो भेदसंदर्शनार्थ भेदेनो. पन्यासः। लोक्यत इति लोकः, लोक्यते प्रमाणेन दृश्यत इति भावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किम् ? उद्योतकरणशीला उद्यातकरास्तान् । केवलालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः । तथा--दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः । उक्त च-- "दुर्गतिप्रसृताञ्जीवान् , यस्माद्धारयते ततः । धत्ते चतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥” इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005151
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhagvandas Mehta
PublisherKanchanben Bhagwandas Mehta Mumbai
Publication Year
Total Pages764
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy