SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ યક્ષરાજશ્રી માણિભદ્રદેવ आधिं व्याधिं विपत्तिं च, महाभीतिं विनाशाय । घातकेभ्यश्च मां रक्ष, रात्रो दिवा च सर्वदा ॥ ५ ॥ अपमृत्यु प्रयोगाणां नाशतो रक्ष मे सदा । दैवी संकटतो रक्ष, आकस्मिक विपत्तितः ॥ ६ ॥ शाकिनी भूत वैतालात्, राक्षसाश्च निवारय । वने रणे गृहे ग्रामे, रक्ष राज्य सभादिषु ॥ ७ ॥ इष्ट सिद्धिं महासिद्धिं जयं लक्ष्मीं विवर्द्धय । तपागच्छ नायक, ॐ ह्राँ श्री माणिभद्रवीर ॥ ८ ॥ नमोस्तु ते मम शांतिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं ॥ सिद्धिं समृद्धिं वश्यं च रक्षा च कुरु कुरु स्वाहा ॥ ९ ॥ (१) मंत्र :- ॐ ह्रीं श्री माणिभद्राय, वीराधिवीराय, ऐरावण वाहनाय, विजयंकराय, राजा प्रजा मोहनाय, द्रुष्टशत्रु चूरणाय, शाकिनी डाकिनी भूत-प्रेत-पिशाच चल छिद्र दृष्टि मुष्टि सलिलादि विघ्न विनाशकाय, षड्भुजायै षडायुधाय श्री तपागच्छाधिष्ठायकाय यजमानस्य वा संघस्य कल्याणार्थे जलं समर्पयामि पूजयामि नमः ॥ (२) मंत्र :- ॐ ह्रौं श्री माणिभद्राय जलं समर्पयामि स्वाहा ॥ - २७ / १०८ वा२. નોંધ : પ્રથમ આપેલ શ્લોક પ્રથમ અભિષેક વખતે જ માત્ર બોલવો. ત્યારબાદ સ્તોત્રપાઠ અને ઉપરોક્ત બંને મંત્રો બોલવા. પછી મંત્ર (૨) ૨૭ અથવા ૧૦૮ વાર બોલવો. અંતિમ અભિષેકમાં સ્તોત્ર અને ઉપરોક્ત બંને મંત્રો બોલવા. 599 મૂર્તિને કે છબીને અંગલૂછણા કરી નીચેનો શ્લોકમંત્ર બોલવાપૂર્વક અષ્ટગંધથી વિલેપન તથા ભાલપ્રદેશમાં અંગૂઠાથી કેસર+કંકુનું તિલક કરવું. सोड :- यस्याभिधान जगतः कनकादिशृंगे, सद्गन्ध शीतल वपुर्तरु चंदनाख्यः । कर्पूर पूरसद्वासित कंकुमाद्यैः, श्री माणिभद्र वरदं तनु लेपयामि । ( १ वजत) मंत्र :- ॐ ह्रीं श्री माणिभद्राय वीराधिवीराय, ऐरावणवाहनाय डाक त्रिशूल पुष्पमाल अंकुश पाशनाग आयुध धराय, क्षेमंकराय, विजयंकराय, धनधान्यवृद्धिकराय, श्री तपागच्छाधिष्ठायकाय, श्री तपागच्छ सूरीश्वरान् सन्निहिताय श्री समस्त संघस्य विघ्नहराय यजमानस्य वा संघस्य कल्याणार्थे गंधं समर्पयामि पूजयामि नमः ॐ ह्रीं श्री माणिभद्राय गन्धं समर्पयामि स्वाहा ॥ Jain Education International પંચોપચાર પૂજા આ શબ્દપ્રયોગ જૈન શાસનમાં અપ્રચલિત હોવાને કારણે નૂતન લાગશે; પણ દેવદેવીઓની વિશિષ્ટ ઉપચારોથી પૂજા કરવામાં આવે તેને ઉપચારપૂજા કહેવાય છે. પાંચ પ્રકારે થતી પંચોપચાર, આઠ પ્રકારે થતી અષ્ટોપચાર, સોળ પ્રકારે થતી ષોડશોપચાર પૂજા For Private & Personal Use Only www.jainelibrary.org
SR No.005141
Book TitleYakshraj Shree Manibhadradev
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1997
Total Pages860
LanguageGujarati
ClassificationBook_Gujarati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy