SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ 598 તપાગચ્છાધિષ્ઠાયક (१) ४ामांसी यूएर्नु भाईन (विवेपन): cels:- सुगन्धं रोगशमनं, सौभाग्य गुणकारणम् , इह प्रशस्तं मास्यास्तु, मार्जनं हन्तु दुष्कृतम् । मंत्र:- ॐ ह्रीं श्री माणिभद्रवीराय समकित प्राप्त्यर्थे जटामांसीचूर्णेन संमार्जनं करोमि स्वाहा ॥ (२) यंहनयूथी मार्डन (विवेपन):cs:- शीतलं शुभ्रममलँ , धूत तापरजोहरम् निहन्तु सर्व प्रत्युह, चन्दनेनाङ्गमार्जनम् । मंत्र:- ॐ ह्रीं श्री माणिभद्रवीराय समकित निर्मलकरणाय चंदन चूर्णेन संमार्जन करोमि स्वाहा॥ (3) सरथी भाईन (विवेपन): als :- कश्मीर जन्मजैश्चूर्णैः स्वभावेन सुगन्धिभिः प्रमार्जयाम्यहं इन्द्र प्रतिमां विध्न हानये । मंत्र:- ॐ ह्रीं श्री माणिभद्रवीराय समकित स्थिरीकरणाय केसरेण संमार्जनं करोमि स्वाहा ॥ વિશિષ્ટ અભિષેક-વિલેપન આદિ કિયા - જળપૂજાસ્વરૂપે ૨૭ વાર અથવા ૧૦૮ વાર (સમય અનુસાર). પ્રથમ નવ અભિષેક પંચામૃતના કરાવવા. એ ૧૦૮ વાર કરવા હોય તો પ્રથમ ૨૭ અભિષેક પંચામૃતના ને ત્યારબાદના અભિષેક શુદ્ધ ગુલાબજળમાં અષ્ટમિમિશ્રિત સુગંધી જળના સ્તોત્ર-મંત્રપાઠ બોલવાપૂર્વક Rels:- क्षीरोदधि गुणनिधि द्रह कुंड तोयं, तीर्थ प्रभास वरदाम मनोज्ञनीरम् । कर्पूर पूर शुभ वासित अम्भओधैः, श्री माणिभद्र वरदे स्नपयामि नित्यम् ॥ स्तोत्र (संगीतमय स्तोत्रा6 ४२वो.) (राग : रघुपति राघव राम.... अथवा मा४ मारा रासमां भीती3 मेड....) ॐ ह्रौं श्रौं माणिभद्र इन्द्र सर्वमंगलकारक । प्रत्यक्ष दर्शनं देहि, मत्श्रद्धा प्रीति भक्तितः ॥ १ ॥ विद्यां देहि धनं देहि, देहि पुत्रं च पुत्रिकाम् । कीर्ति देहि यशो देहि, प्रतिष्ठां देहि च श्रियम् ॥ २ ॥ सर्व में वांछितं देहि, सुखं शांतिं प्रदेहि मे । वादे विवादे युद्धे च, जयं मे कुरु सर्वतः ॥ ३ ॥ राज्यं च राज्यमानं च, बलवुद्धिं प्रवर्द्धय । गर्भस्थबालकं रक्ष, रोगेभ्यो रक्ष बालकान् ॥ ४ ॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005141
Book TitleYakshraj Shree Manibhadradev
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1997
Total Pages860
LanguageGujarati
ClassificationBook_Gujarati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy