SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ શાસનદેવી શ્રી પદ્માવતી માતા ] [ ૩૯૩ - लोहारि रेनीणि आहिरण माथैमारियल गउरेमासि । सा मंत्र ज्या जागी बोबती होय त्यारे १०८ वार ४५वो. - प्रातः काक जलपत्सु १०८ वार स्मर्यत ततो विवक्षतामया विद्वारी प्राप्तो वक्ति । यथा, अमुकऽसी अमुकः समायाति मंत्रणा वाच्यं नहीं आवै जारि-वार र - अकांतरोवेला ज्वरो चला ज्वरै रो मंड्याति । ॐ ह्रीं पोपद्यासने श्री धरणेन्द्रप्रिये पद्मावतीश्रीयं मम कुरु २ दुरितानि हर २ सर्व दुष्टानां मुख बंधय २ ह्रीं स्वाहा । मा महाभुत मंत्र छे. ६२७ जानतम म सावे. १२००० थी सिद्ध थाय छे. ॐ नमो भगवते श्री पार्श्वनाथाय ही धरणेन्द्र पद्यावती सहिताय आत्मचक्षु परचक्षु भूतचक्षु पिशाचचक्षु शाकिनीचक्षु डाकिणीचक्षु प्रेतचक्षु श्वानचक्षु मार्जारचक्षु हन २ पच २ मथ २ संहरि २ क्षिप ॐ स्वाहा । प्रथम ५१००00 वार 4थी सिद्ध रीने पछी मा प्रयोग री शाय छे. મંત્રમાં જે જે તત્ત્વનાં નામ લખેલાં છે એ પ્રમાણે કોઈ વળગાડ કે લગત લાગે તો તે આ મંત્રથી નીકળી જાય. ___ॐ नमो चाल देवी पद्यावती आकृष्टिकरणी कामचरमोहक्करि वृहक्षरि अबोलं तु बोलावी अवेयंतु दिवारि आणि पासि घालिलि दास ॐ हाँ फुट् स्वाहा । स १२१५, त्या२. पछी नित्य ૧૦૮ વાર જાપ કરવો. ॐ नमो भगवते पार्श्वनाथ धरणेन्द्र पद्यावती सहिताय ॐ ह्रीं हूँ छ: फुट सत्यं कथय कथय स्वाहा । सिंह-न्या-तुला दाग ये राशिनु न मावे त्यारे 34वास रीमा विधानी साधना सवा લાખ વાર જાપ કરવાથી સિદ્ધિ મળે છે. દેવીને જે કંઇ પૂછો તેનો સ્વપ્નમાં જવાબ આપે. ऐं पद्यावती गरुड हंस निर्विषं कुरु कुरु कुल्ले स्वाहा । अठारह विष अठार उपविष स्थावर जंगम निर्विष करणं परमेश्वरी करी आज्ञा विसु वसुईनहिहः सर्प अमृत डंक उंझन मंत्र कारण योगि पाननांस्ति विष्णु श्री यक्षि योगिपाद नास्ति विषु २ श्री बटर कीर्तिनाथ नास्ति विषु २ शंख टालनं क्रियते मंत्रतियेन श्री अमरेन्द्रनाथ नास्ति विषु वंश श्री विचक्लिनाथ नास्ति विषु माला श्री दिनेन्द्रनाथ विषंभर २ श्री हंसनाथ नास्ति विषु २ । मंत्र बोली, ने सा५ ७२3सो छोय ते व्यजितना उ46५२ શ્વેત પુષ્પ મારવાથી વિપ ઊતરી જાય છે. શ્રી પાવતી મંત્ર અને જાપમાં સર્વ મંત્ર માટે હોમવિધિ - સુંડ ત્રિકોણ કુંડ બનાવવો અને એ કુંડમાં સૂર્યકાંત મણિથી અગ્નિ પ્રજ્વલિત કરવો. ત્યાર બાદ યંત્ર કુંડમાં આલેખન કરવું અને પ્રાન્ત એ કુંડની પૂરકથી આહ્વાન, કુંભકથી પૂજા भने रेयरथी विसई-विधि १२वी. ॐ नरं भं ते जगमोहिनी त्रैलोक्यक्षोभणी राजा अमात्यादि स्त्री जन वशीकरणी अदत्तावीवकुंठलावी हंसलया परमेश्वरी पद्मावती नमः । २१ त्रि. ५ ४२वाथी सर्व कार्य साधना स ५भावती मंत्र ॐ आँ क्रौं ह्रीं हाँ ह्रीं क्लीं ब्लूं सः स कामेश्वरी भैरवी पद्मावती । हस्क्लीं ह्रीं नमः । ॐ रक्ते रक्तोद्भवे रक्ताक्षी रक्तवाहनी ट्राँ द्रीं क्लीं ब्लँ स: त्रिभुवन क्षोभणी त्रिभुवन मोहनी ह्रीं श्रीं पद्यावती नमः । दाल पुस्य वा२। १२०००५थी सिद्धि प्राप्त थाय छे. ॐ रक्ते रक्तोद्भवे रक्ताक्षी रक्तवाहनी ट्राँ द्रीं क्लीं ब्लूँ सः त्रिभुवन क्षोभणी त्रिभुवन मोहनी ह्रीं श्री रक्तपद्यावती नमः । આ મંત્રો નિત્ય જાપ કરવાથી દ્રવ્યલાભ થાય છે અને ૧૦૮ વાર રક્ત પુષ્પથી, જેનું નામ લઇ હોમ કરાય તે વશ થાય. આ મંત્રના અનેક પ્રભાવ છે. રક્ત પદ્માવતીની વિધિમાં ત્રિકોણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy