________________
६०
અભિવન લઘુપ્રક્રિયા अनुगवम् = पहनी पाण,
[13] | 0 यर्थान्त :- परिग्लानोऽध्ययनाय पर्यध्ययनः [४५८]
અભ્યાસને માટે કંટાળી ગયેલ
0 यभ्यन्त :- निर्गतः कौशाम्ब्याः निष्कौशाम्बि तत्पुरुष समास
કૌશામ્બી થી નિકળી ગયેલ સામાન્યથી આ સમાસમાં મુખ્ય બે પદ છે પૂર્વપદ
+ अनुवृत्ति :- (१) नित्य प्रतिनाऽल्पे 3/1/३७ था અને ઉત્તરપદ પ્રથમ પદ બીજા પદના અર્થમાં વધારો
नित्य (२) गति क्वन्यस्तत्पुरुषः 3/1/४२ था तत्पुरुषः કરે છે. અથવા તે અર્થને ચે કિસ કરે છે. પૂર્વ તથા ઉત્તપદ વચ્ચે સાતે વિભક્તિને સંબંધ હોય છે. અને 5 विशेष :- 044. साति ने भार उत्त-५६ प्राय: प्रथमान्त हुयछे.
प्र वगैरे ना संग्रह भाटेछ.
0 * 1 सही बहुलम्म विचार होवाया प्रयोगमा (४४) प्रात्यवपरिनिरादया गतकान्तकुष्टग्लान
૧ઠયન્ત અને સપ્તમ્મન્ત સમાસ થાય છે. જેમકે :क्लान्ताद्यर्थाः प्रथम.द्यौः 3/१/४७
षष्यन्त :- अन्तगतो गाग्यस्य इति अन्तर्गाग्यः = *सूत्रथ0 :- प्र-अति-अव-परि-निर आदयः गत मायनी भरना कानन क्रुट-ग्लान क्लान्त-आदिअर्थाः प्रथमा-आदि अन्तैः | सप्तभ्यन्त:-प्रतिष्ठितम् उरसि इति प्रत्युरसम्-छातीमा २९० *ति:-प्रादयो गताद्या प्रथमःौः अत्यादयः क्रान्ताद्यर्था
0 गत अथभ यु ? द्वितीयान्न :, अवादयः कुष्टाद्यर्थास्तृतीयान्तैः, पर्यादयो ग्लाना
| वृक्ष प्रति विद्योतते विद्युत् = सही प्रति श६ छ ५० अर्थाश्चतुथ्यौः , निरादयः क्लान्ताद्यर्थाः पञ्चम्यन्तै, नित्यं
आन्ताद्ययाः पञ्चम्यन्त, नित्य | गत अथवाण नथा. समस्यते, स तत्पुरुषः । प्रगत प्रकृष्टा वा आचार्य : प्राचार्य | 0 अन्य मथ भयो ? गीणस्य ड्यावन्तस्यान्तस्थस्य हृखः - अतिक्रान्तः खट्वाम् | प्रगता: आचार्याः यस्मिन् देशे इति प्राचार्य का देश: - अतिखट्वः । अवकुष्टः कोकिलया ऽवकाकिल: । परिग्लानो જે દેશમાંથી આચાર્યો ચાલ્યા ગયા છે તે દેશ – અહીં 5 ध्ययनाय पर्यध्ययनः । निर्गतः कौशाम्ब्याः निष्कौशाम्बिः
બહુત્રીહિ સમાસ છે. - "अव्यय प्रवद्रादिभिः" ३/१/४८ । समस्यतो पुनः
10 प्र, अति, अव मधाम वगेरे भन्नायु ? प्रवृद्ध बहि, पुनरुक्त वचः इत्यादि ।
ન્યાયથી - * 2 % સમાસના અન્ત વાળું પદ બધા वृत्तपथ:-गत वगैरे पर्थयाणा प्रकाश (स) प्रथमान्त नाम साथ. क्रान्त को 10 प्रसाथे गत, अति साथे क्रान्त बोरे भनेडायो ?
| भन्नेमा समान क्यन पिमस्तिया * 3 नाम माथे, क्रुष्ट वगेरे अर्थ या अव कोरे | 0 * 4 प्रादय :- प्राचाय':, प्रगुरुः, प्रवीरः, समर्थः, विपक्षः, (स) तृतीयान्त नाम साथ, ग्लान कोरेगा
प्रतिपक्षः,प्रतिवचः,उपपतिः,उपनायकः,अनुनायकः, प्रतिनायकः, सर्थयाणा परि वगैरे सो यतुश्यातनाम]0 अत्यादय :- अतिखट्वः, उद्वेल:, प्रत्यक्षः, अनुलोमः माथे मन क्लान्त कोरे अर्थ वाणा निर वगैरे (ઉપસર્ગો) પંચમ્યન્ત નાનો સાથે નિત્ય સમાસ
| 0 अवादयः - अवकाकिलः, परिवीरूत् , संवर्मा, अन्वर्थ, पामेछ. ते "तपु२५ स " थायछे.
समक्ष, व्यथ', समथ" 0प्रथमान्त:- प्रगतः आचार्यः इति प्राचार्य:-10 पर्यादय - पय ध्ययनः, उत्सग्रामः, अलड्-कुमारी,
हत्तम मायार्थ प्रकृष्टः आचार्य': = प्राचायः | अल पुरुषीणः । (. द्वितीयान्त:- अतिक्रान्तः खट्वाम् इति अतिख. | 0 निरादयः- निःकौशाम्बिः, अपशाखः अन्तरङगुलः, ट्वः जनः-11ोने Moll सनार (माट]
० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० કરતાં વધુ જડ)
* 1 बहुलाधिकारात् – मृवृति-सूत्र ३/१/४७नी वृति (खट्वा नु खट्य - गोश्चान्ते हृखः २/४/85 थी) | * 2 द्वन्द्वात् परः पत्येकमभि स बध्यते. न्याय १५, ५. ११७ (0 तृतीयान्त :- अवक्रुष्टः काकिलया-अवकोकिल: * 3 यथासङ्ख्यमनुदेशः समानम् न्याय १०, . १० हायसनासबाथी याये (गोश्चान्ते हखः) * 4 प्रादि वगेरे ३॥ मध्यमवृतिसक्यूरिभा.१, पृ. २३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org