________________
૯૮
सोधन हे बुद्ध !
(हृस्वस्य गुण:)
(अम्) बुद्धि + अमू = बुद्धि+म् (समानादमति: १/१ / ४६ थी अ सोप) = बुद्धिम्
(शस्) बुद्धि + शस्= बुद्धी : (शसेोऽतासश्च ) (टा) बुद्धि + आ = बुद्ध्य्+आ=बुद्ध्या
[१७३]
(८) स्त्रियां ङितां वा दै दास दास्र दाम् १/४/२८ ★ वृत्ति :- स्रीलिङगा दिदुदन्तात्परेषां स्वसम्बन्धिनामन्यसम्बन्धिनां च ङितामेते आदेशा स्युः । दका विशेषार्थ: । बुद्ध ये, बुद्ध्ये । बुद्धयाः बुद्ध ेः । वृद्धयाम्, बुद्धौ । एव ं प्रियवु चै प्रबुद्ध्ये पुसे । एव ं मति-भूतिप्रभृतयः। धेनुः धेन् धेनवः । हे घेना | धेनुम् । धेन् । धेनूः । धेन्वा । धेन्वे नवे । धेन्वाः धेनाः । धेन्वामू, घेनौ । प्रियधेन्वे प्रियधेनवे पुसे । ईकारान्तो नदीशब्दः । दीर्घङयावू इति सिलुकि नदी । नद्यौ । नया । नदीम् । नयौ । नदीः नद्या ।
-
प्र वृत्त्यर्थ :- सीलिंगी इत् उत् अन्त्य નામેાથી ૫૨ (સ્વ કે અન્ય સમ્બન્ધિ ત્િ प्रत्ययाभां (ङ े-ङसि-ङस् - ङि) दै- दास् - दास् -दाम् आहेश विद्धये थाय छे, द रखे નિત્ય દ્દિ સંજ્ઞા બનાવવા વિશેષાર્થે વાપરેલ छ :- इत् ङ े) बुद्धि+ङ = बुद्धि + दै= बुद्धि + ऐ = बुद्ध य् + ऐ (इवर्णादेर स्वे) = बुद्धयै विउ - बुध्धि + ङ' = बुध्धे + ए (ङित्यदिति थी ए) बुध्धय् + ऐ (पदैताचाय थी अय् ) = बुद्धये बुद्धि+ङसिङ = बुद्धि + दास = बुद्धि = आसू = बुद्धयाः (ङसि / ङस् ) विषे बुध्धे + (ङित्यदिति ll ए.) = बुध्धे + र् (पदाद्द्भ्यां थी र) = बुध्धे . (ङ) बुद्धि + ङि = बुद्धि + दाम् = बुद्धि+आम् बुद्धय्य् + आम बुद्धयाम् विये बुद्धि + औ बुद्धौ. ये रीते प्रियवुद्धिने ङ' प्रत्यय लागता प्रियबुद्धयै विडये प्रियबुद्धये पुंसि मे प्रभा मति-भूति वगेरे ३। (बुद्धि देवा) थशे. प्रेम :- मतिः मती मतयः वगेरे. उत् 0 प्रथमा :- • घेनुः धेनू धेनवः (१-द्वि.) धेनू धेनु + औ ( इदुतोऽस्त्र 'रीदृत् १/४/२१ ll ऊ)
--
Jain Education International
અભિનવ લઘુ પ્રક્રિયા
= धेनू (१ - ०५.) धेनु + जस्= धेना+जसू (जस्येदात् १/४/२२ थी ) ओ= धेनवः
એજ પ્રણાણે રૂ કારા. નામના નિયમો જ અહીં ૩ કારા. નામને લાગશે તેથી 0 द्वितीया :- धेनुम् घेनू धेनू :
0 तृतीया
धेन्वा धेनुभ्याम् धेनूः
0 agul :- àñà/àrà àgrung àgfa: 0 पंथभी :- धेन्वाः/ धेनाः धेनुभ्याम् धेनुभ्य: 0 षष्ठी : धेन्वाः / घेना : धेन्वाः घेनूनाम् 0 सप्तभी :- घेनौ / धेन्वाम् धेन्वाः घेनू पु संशोधन हे घेना घेनू धेनवः
જયારે પ્રિય સાથે સમાસ થયેા હાય ત્યારે प्रिय प्रिय धेनवे - पुंसि मे व्यतुर्थी એવચનનું રૂપ થઇ શક્રયુ,
इदुतोऽस्त्रहूत १/४/२१ था
-
★ अनुवृत्ति ईत् उत् यु.
विशेष :- 0? स्त्रिया ?
:
0 मुनये- मुनि+ङ
0 साधवे - साधु + डो
બન્ને ચતુર્થી એકવચન છે. પણ સ્ત્રીલિંગ શબ્દ ન હોવાથી વિકલ્પે હૈં લાગશે નહીં
0 इदुत भ ?
गो+ङ े=गवे - स्त्रीलिंग छे, पशु इदूत नथी. ★ शेषवृत्ति
દીધ કારાન્ત ની શબ્દ
नदी+सि - दीर्घ ङाबू १/४/४५ थी सि सोप थता
For Private & Personal Use Only
नदी (प्रथमा मे व.) थयुं.
0 प्रथमा :- नदी नद्यौ नद्यः
0 द्वितीया
(समानादमेोऽतः थी ) नदी+म्
नदी: नदी+शस् (शसोडता)
--
--:
नदीम् नद्यौ नदी:- नदीम् नदी+अम्
[१७४]
www.jainelibrary.org