________________
સ્વરાંત સ્ત્રીલિગ
(१०) स्त्रीदत: १४/२८ * सूत्रथ:- स्त्री ईत् उत: * वृत्ति:-- नित्यत्रीलिङगादीदन्तात्परेषां स्वा. ऽस्वङितां दै दास दासू दामा नित्य स्युः । नद्य । नद्याः र । नघाम् स्वाऽस्व इति वचनात् प्रियनय पु सम्बोधने नित्यदित्वाद् हुरवे हे नदि । एवं गरी प्रभृतयः ।
- स्त्री शब्दस्यङ्यन्तत्वात्सेलु कि, स्त्री । स्वसौ स्रियाः इतीयादेशे, स्त्रियो । स्त्रियः । वाऽमशसि स्त्रियभू स्त्रीम् । स्त्रियः, स्त्रीः । स्त्रिया स्त्रिये । हे स्त्रि । लक्ष्मीशब्दर य यन्तत्वाऽमावात्सेलुनास्ति । लक्ष्मीः । शेष नदी बत् वधूः । वध्वौ । वध्वः । वधूम् । वध्यौ । वधू: । वध्वा । वध्यै । वध्वाः । वध्वाम् । हे वधु । एव जम्ब्वादयः । श्री-ही-धी शब्दाः सुश्रीवत् । भूः स्वयम्भूवत् । भूतिब्रवत् । मातृशब्दः पितृवत् । माता मातरौं। मातृः। स्वमृशब्द: कतृवत् । स्वसा । स्वसारी
फवृत्यर्थ :- नित्य स्त्रीलिजी ईत् ऊत् એવા અન્ય નામોથી પર સવ કે અન્ય यम-मांडित् (ङ उसि-उस-ङि) प्रत्ययाना अनुमनित्य दै दास दास दामू माहेश याय छे.
नदी-श :(ङ)(नदी+=नदी+दै (ए) =नये (उसि, उम्) - नदी+ङसि | ङसू = नदी + दासू = नदी + आस् = न, + आस् = नद्याः । (ङि)- नदी + डि = नदी + दाम् = नधाम् २५ मन्य सभि यु ? प्रियन से -24६ यतुर्थी मे २. मां उन। दै माहेश थथे। 2. સંબંધનમાં નિત્યદિત હોવાથી હવઃ થશે. (नित्यदिद् .. हूस्व: १/४/४३) हे नदि ! गौरी परे नामना ३॥ ५४ मा प्रमाणे જ થશે.
★ अनुत्ति :- स्त्रियांङितां वा दै दाम् दास् दाम् १/४/२८ था ङितां दै दास् दास् दाम्
5 विशेष :- स्त्रिया श६ १/४/२८ सूत्र થી અનુવર્તાતે હોવા છતાં ફરી અહીં સત્ર શબ્દનું
6 नित्य स्त्री विषयने माटे छे तथा ग्रामण्ये स्त्रिये भां नो दै साहेश न थयो. 0 ? इहूत् भ यु ? धेनवे-धेनु+डे बुद्धये बुद्धि भन्ने हस्व इदुत् छे मारे दे न यु. 0 ? किनाम् भ यु ? नः नदी+जसू-ङित् नया. * शेषवृत्ति :- रत्री :- स्त्री श०६ को सन्त पाणी छे तथा दीडियाब् १/४/४५ सूत्रथा सि सोप थरी (1-2मे.) स्त्री+सि स्त्री शे. २१॥ प्रत्ययो पूर्व स्त्रिया: २/१/५४ थी इय् माहेश
शे तेथा (१-६.) स्त्री औ=स्त्रियौ थशे. (१-५.) स्त्री+अस्=स्त्रिय् +अस् स्त्रियः थशे. वाऽम्शसि २/५/५५ सूतथा वि४ साहेश थता
ये ३५ो थशे. (२-ये.) स्त्री+अम्=रित्रयम् पक्षे स्त्रीम् इय् न थाय त्यारे अम् ना अने। (समानादमोऽत: था) सो५ थशे. (२-५ ) --स्त्री+शसू स्त्रियः पक्षे स्त्री: (3-मे) स्त्री+आस्त्रिया (४-मे.) स्त्री+दै स्त्रिये ८-20 ) साधना हे स्त्रि थशे. 0 लक्ष्गी लक्ष्मी शमां ङी सन्तवना समावे 'सि' सो५ नहीं पा तथा १-से.) लक्ष्मीः थशे. माना ३५ो नदी वा थशे. 0 वधू-ऊ ४२त नाम छ. - नदी सी ई शत नमन। ३थामां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org