________________
४८६
યોગશાસ્ત્રનો ગુર્જરાનુવાદ
भावा .२नो निययोतिष 1930नो छ.।। २०६-२०७।। હવે યંત્રદ્વારથી કાલ-જ્ઞાન આઇ શ્લોકો વડે કહે છે -- ६७० अन्तस्थाधिकृतप्राणि-नामप्रणवगर्भितम्
कोणस्थरेफमाग्नेय-पुरं ज्वालाशताकुलम् ॥२०८ ॥ सानुस्वारैरकाराद्यैः, षट्स्वरैः पार्श्वतो वृतम्
स्वस्तिकाङ्कबहिःकोणं स्वाक्षरान्तः प्रतिष्ठितम् ॥२०९ ॥ ६७२ चतुः पार्श्वस्थगुरुयं, यन्त्रं वायुपुरावृतम्
कल्पयित्वा परिन्यस्येत्, पाद-हृच्छीर्ष-सन्धिषु ॥२१० ॥ ६७३ सूर्योदयक्षणे सूर्य, पृष्ठे कृत्वा ततः सुधीः
स्व-परायुर्विनिश्चेतुं, निजच्छायां विलोकयेत् ॥२११ ॥ ६७४ पूर्णां छायां यदीक्षेत, तदा वर्षं न पंचता
कर्णाभावे तु पंचत्वं, वर्षंादशभिर्भवेत् ॥२१२ ॥ ६७५ हस्ताङ्गलि-स्कन्ध-केश-पार्श्व-नासाक्षये क्रमात् ।
दशाष्ट-सप्त-पंच-त्र्येकवर्मरणं दिशेत् ॥२१३ ॥ ६७६ षण्मास्या म्रियते नाशे, शिरसश्चिबुकस्य वा ।
ग्रीवानाशे तु मासेनैकादशाहेन दृक्क्षये ॥२१४ ।। ६७७ सच्छिद्रे हृदये मृत्यु :, दिवसैः सप्तभिर्भवेत् ।
यदि च्छायाद्वयं पश्येद्, यमपाश्र्वं तदा व्रजेत् ॥२१५ ॥
यः
"IALI
यः
हे मध्ये यन्त्रमिदम्।
शां. खं. संपू. मध्ये यन्त्रमिदम्।