SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ જીવાજીવવિભક્તિ २०७. पिसायभूय जक्खा य रक्खसा किन्नरा य किंपुरिसा । महोरगा गंधवा अवा वाणमंत ॥ २०८. चंदा सूरा य नक्खत्ता गहा तारागणा तहा । दिसाविचारिणो चेव पंचहा जोइसालया ॥ २०९. वेमाणिया उ जे देवा दुविहा ते वियाहिया । कप्पोवगा य बोद्धव्वा कप्पाईया तव य ॥ २१०. कप्पोवगा बारसहा सोहम्मीसाणगा तहा । सकुमारमाहिंदा बंभलोगा य लंतगा ॥ २११. महासुक्का सहस्सारा आणया पाणया तहा। आरणा अच्चुया चेव इइ कप्पोवगा सुरा ॥ २१२. कप्पाईया उ जे देवा दुविहा ते वियाहिया । विज्जाणुत्तरा चेव गेविज्जा नवविहा तेहिं ॥ २१३. हेट्ठिमाहेट्टिमा चेव मामज्झिमा तहा । मावरिमा व मज्झिमाहेट्टिमा तहा ॥ २१४. मज्झिमामज्झिमा चेव मज्झिमाउवरिमा तहा । वरमाहेट्टिमा चे उवरिमामज्झिमा तहा ॥ Jain Education International पिशाचभूतयक्षाश्च राक्षसाः किन्नराश्च किंपुरुषाः । महोरगाश्च गन्धर्वाः अष्टविधा वाणव्यन्तराः ॥ चन्द्राः सूर्याश्च नक्षत्राणि ग्रहास्तारागणास्तथा । दिशाविचारिणश्चैव पंचधा ज्योतिषालयाः ॥ वैमानिकास्तु ये देवाः द्विविधास्ते व्याख्याताः । कल्पोपगाश्च बोद्धव्याः कल्पातीतास्तथैव च ॥ ૯૧૯ कल्पोपगा द्वादशधा सौधर्मेशानगास्तथा । सनत्कुमारमाहेन्द्राः ब्रह्मलोकाश्च लान्तकाः ॥ महाशुक्राः सहस्रारा: आनताः प्राणतास्तथा । आरणा अच्युताश्चैव इति कल्पोपगाः सुराः || कल्पातीतास्तु ये देवाः द्विविधास्ते व्याख्याता: । ग्रैवेयानुत्तराश्चैव ग्रैवेया नवविधास्तत्र ॥ अधस्तनाधस्तनाश्चैव अधस्तनमध्यमास्तथा । अधस्तनोपरितनाश्चैव मध्यमाधस्तनास्तथा ॥ मध्यममध्यमाश्चैव मध्यमोपरितनास्तथा । उपरितनाधस्तनाश्चैव उपरितनमध्यमास्तथा ॥ अध्ययन- उ६ : सोड २०७-२१४ २०७ (१) पिशाय, (२) भूत, (3) यक्ष, (४) राक्षस, (4) शिर, (६) डिपुरुष, (७) महोरग, खने (८) गंधर्व - सा व्यंतर हेवोना आठ प्रहार छे. २०८. (१) चंद्र, (२) सूर्य, (3) नक्षत्र, (४) अल खने (प) तारा - सापांय लेह भ्योतिष्ड हेवोना छे, તેઓ દિશાવિચારી – મેરુની પ્રદક્ષિણા કરતાં કરતાં વિચરણ કરનાર છે. ૨૦૯.વૈમાનિક દેવોના બે પ્રકાર છે उस्पोपण खने (२) उस्पातीत. २१०.ऽस्योपण बार प्रहारना छे - ईशान, ( 3 ) सनत्कुमार, (4) ब्रह्मलोड जने (६) सान्त, (१) ( १ ) सौधर्म, (२) (४) माहेन्द्र, २११. (७) महाशु, (८) सहचार, (ए) खानत, (१०) प्राशत, (११) सारस, अने (१२) अय्युत - આ કલ્પોપગ દેવો છે. ૨૧૨.કલ્પાતીત દેવોના બે પ્રકાર છે – (૧) ત્રૈવેયક અને (૨) અનુત્ત૨. ત્રૈવેયકના નીચે પ્રમાણે નવ પ્રકાર छे : २१३. (१) अध:- अधस्तन, (२) अधः- मध्यम, (3) अधः उपरितन, (४) मध्य-अधस्तन, For Private & Personal Use Only २१४. (५) मध्य-मध्यम, (६) मध्य- उपरितन, (७) उपरिअघस्तन, (८) उपरि-मध्यम, www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy