SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ १९९. संतई पप्पणाईया अपज्जवसिया विय । ठिई पडुच्च साईया सपज्जवसिया विय ॥ २०० पलिओवमाइं तिण्णि उ उक्कोसेण वियाहिया । उ अंतमुत्तं जहनिया || २०१. पलिओवमाडं तिण्णि उ उक्कोसेण वियाहिया । पुव्वाकोडी हत्ते अंतमुत्तं जहन्निया ॥ २०२. कार्यट्टिई मणुयाणं अंतरं तेसिमं भवे । अनंतकालमुक्को अंतोमुहुत्तं जन्नयं ॥ २०३. एएसिं वण्णओ चेव रसओ गंधफासओ । संठाणादेसओ वावि विहाणाई सहस्ससो || २०४. देवा चउव्विहा वृत्ता कित्तयओ सुण । भोमिज्जवाणमंतर जोइसवेमाणिया तहा ॥ २०५. दसहा उ भवणवासी अट्टहा वणचारिणो । पंचविहा जो सिया दुवा माणिया तहा ॥ २०६. असुरा नागसुवण्णा विज्जू अग्गीय आहिया । दीवोदहिदिसा वाया थणिया भवणवासिणो ॥ Jain Education International सन्तति प्राप्य अनादिका: अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ पल्योपमानि त्रीणि तु उत्कर्षेण व्याख्याता । आयुःस्थितिर्मनुजानां अन्तर्मुहूर्तं जघन्यका ॥ पल्योपमानि त्रीणि तु उत्कर्षेण व्याख्याता । पूर्वकोटिपृथक्त्वेन अन्तर्मुहूर्तं जघन्यका ॥ कायस्थितिर्मनुजानां अन्तरं तेषामिदं भवेत् । अनन्तकालमुत्कर्षं अन्तर्मुहूर्त्तं जघन्यका ॥ एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः । संस्थानादेशतो वापि विधानानि सहस्रशः ॥ ૯૧૮ देवाश्चतुर्विधा उक्ताः तान् मे कीर्तयतः श्रृणु । भौमेया वाणव्यन्तराः ज्योतिष्काः वैमानिकास्तथा ॥ दशधा तु भवनवासिनः अष्टधा वनचारिणः । पंचविधा ज्योतिष्काः द्विविधा वैमानिकास्तथा ॥ असुरा नागसुपर्णाः विद्युदग्निश्च आख्याताः । द्वीपोदधिदिशो वाता: स्तनिता भवनवासिनः ॥ अध्ययन - उ : सो१८८-२०६ ૧૯૯.પ્રવાહની અપેક્ષાએ તેઓ અનાદિ-અનંત અને સ્થિતિની અપેક્ષાએ સાદિ-સાન્ત છે. ૨૦૦.તેમની આયુ-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે ત્રણ પલ્યોપમની છે. ૨૦૧.જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે પૃથ કરોડ પૂર્વ અધિક ત્રણ પલ્યોપમ – ૨૦૨.આ મનુષ્યોની કાય-સ્થિતિ છે. તેમનું અંતર જધન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે અનંત-કાળનું छे. ૨૦૩.વર્ણ, ગંધ, રસ, સ્પર્શ અને સંસ્થાનની દૃષ્ટિએ તેમના હજારો ભેદ થાય છે. २०४. देव यार प्रहारना छे - ( १ ) भवन-वासी, (२) व्यंतर, (3) भ्योतिष्टु खने (४) वैमानिक. ૨૦૫.ભવનવાસી દેવો દસ પ્રકારના છે. વ્યંતર આઠ પ્રકારના છે.૨૪ જ્યોતિષ્ઠ પાંચ પ્રકારના છે. વૈમાનિક प्रारना छे. २०६. (१) असुरकुमार, (२) नागकुमार, (3) सुपर्णभार, (४) विद्युत्भार, (4) अग्निकुमार, (६) द्वीपकुमार, (७) ६धिकुमार, (८) हिड्डुभार, (८) वायुडुमार, (१०) स्तनितकुमार – આ ભવનવાસી દેવોના દસ પ્રકાર છે. For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy