SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ઉત્તરયણાણિ અધ્યયન-૩૬ : શ્લોક ૧૮૩-૧૯૦ ૧૮૩ પ્રવાહની અપેક્ષાએ તેઓ અનાદિ-અનંત અને स्थितिनी अपेक्षा साहि-सान्त छ. १८३. संतई पप्पणाईया अपज्जवसिया वि य। ठिई पडुच्च साईया सपज्जवसिया वि य॥ सन्तति प्राप्य अनादिकाः अपर्यवसिता अपि च। स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ ૧૮૪.તેમની આયુ-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને उत्कृष्ट५ त्रएपल्यापम पूर्वनी छ. १८४. पलिओवमाउ तिण्णि उ उक्कोसेण वियाहिया। आउट्टिई थलयराणं अंतोमुहत्तं जहनिया ॥ पल्योपमानि तु त्रीणि तु उत्कर्षेण व्याख्याता। आयुःस्थितिः स्थलचराणां अन्तर्मुहूर्त्त जघन्यका ॥ १८५. पलिओवमाउ तिण्णि उ उक्कोसेण तु साहिया। पुवकोडीपुहत्तेणं अंतोमुहत्तं जहन्निया ।। पल्योपमानि तु त्रीणि तु उत्कर्षेण तु साधिका। पूर्वकोटिपृथक्त्वेन अन्तर्मुहूर्त जघन्यका ॥ ૧૮૫-૮૬ જઘન્યપણે અંતર્મુહૂર્વ અને ઉત્કૃષ્ટપણે પૃથક્વ કરોડ પૂર્વ અધિક ત્રણ પલ્યોપમ – એક સ્થળચર જીવોની કાય-સ્થિતિ છે. તેમનું અંતર જઘન્યપણે અંતર્મુહૂર્વ અને ઉત્કૃષ્ટપણે અનંત-કાળનું છે. १८६. कायट्ठिई थलयराणं अंतरं तेसिमं भवे। कालमणंतमुक्कोसं अंतोमुहत्तं जहन्नयं ॥ कायस्थिति: स्थलचराणां अन्तरं तेषामिदं भवेत्। कालमनन्तमुत्कर्ष अन्तर्मुहूर्तं जघन्यकम् ।। ૧૮૭ વર્ણ, ગંધ, રસ, સ્પર્શ અને સંસ્થાનની દષ્ટિએ તેમના હજારો ભેદ થાય છે. १८७. एएसिं वण्णओ चेव गंधओ रसफासओ। संठाणादेसओ वावि विहाणाई सहस्ससो॥ एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः। संस्थानादेशतो वापि विधानानि सहस्रशः ॥ १८८. चम्मे उ लोमपक्खी य चर्म (पक्षिण:) तु रोमपक्षिणश्च तइया समुग्गपक्खियां। तृतीयाः समुद्गपक्षिणः। विययपक्खी य बोद्धव्वा विततपक्षिणश्च बोद्धव्याः पक्खिणो य चउव्विहा॥ पक्षिणश्च चतुर्विधाः ॥ १८८.मेयर वो यार मारना - (१) य-पक्षी, (२) रोभपक्षी, (3) समुपक्षी मने (४) વિતતપક્ષી. १८९. लोगेगदेसे ते सव्वे न सव्वत्थ वियाहिया। इत्तो कालविभागं तु वुच्छं तेसिं चउव्विहं॥ लोकैकदेशे ते सर्वे न सर्वत्र व्याख्याताः। इत: कालविभागं तु वक्ष्यामि तेषां चतुर्विधम् ॥ ૧૮૯.તેઓ લોકના એક ભાગમાં હોય છે, સમસ્ત લોકમાં નહીં. હવે હું તેમના ચતુર્વિધ કાળ-વિભાગનું નિરૂપણ रीश. ૧૯૦.પ્રવાહની અપેક્ષાએ તેઓ અનાદિ-અનંત અને स्थितिनी अपेक्षायो साहि-सान्त छ. १९०. संतई पप्पणाईया अपज्जवसिया विय। ठिई पडुच्च साईया सपज्जवसिया वि य॥ सन्तति प्राप्य अनादिकाः अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy