SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ જીવાજીવવિભક્તિ ૯૧૫ अध्ययन-उ६:२६ १७५-१८२ ૧૭૫.તેમની આયુ-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે એક કરોડ પૂર્વની છે. १७५. एगा य पुव्वकोडीओ उक्कोसेण वियाहिया। आउट्ठिई जलयराणं अंतोमुहत्तं जहनिया ॥ एका च पूर्वकोटी उत्कर्षेण व्याख्याता। आयु:स्थिति लचराणां अन्तर्मुहुर्त जघन्यका ॥ ૧૭૬ તેમની કાય-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે બે થી નવ કરોડ પૂર્વની છે. १७६. पुव्वकोडीपुहत्तं तु उक्कोसेण वियाहिया। कायट्ठिई जलयराणं अंतोमुहत्तं जहन्निया ॥ पूर्वकोटिपृथक्त्वं तु उत्कर्षेण व्याख्याता। कायस्थितिर्जलचराणां अन्तर्मुहूर्त्त जघन्यका ॥ १७७. अणंतकालमुक्कोसं अंतोमुहत्तं जहन्नयं। विजढंमि सए काए जलयराणं तु अंतरं ॥ अनन्तकालमुत्कर्ष अन्तर्मुहूर्तं जघन्यकम्। वित्यक्ते स्वके काये जलचराणं तु अन्तरम् ॥ ૧૭૭.તેમનું અંતર– જળચરની કાય છોડીને ફરીથી તે જ કાયમાં ઉત્પન્ન થવા સુધીનો કાળ જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે અનંત કાળ છે. ૧૭૮ વર્ણ, ગંધ, રસ, સ્પર્શ અને સંસ્થાનની દષ્ટિએ તેમના रो मे थाय छे. १७८. एएसिं वण्णओ चेव गंधओ रसफासओ। संठाणादेसओ वावि विहाणाई सहस्ससो।। एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः। संस्थानादेशतो वापि विधानानि सहस्रशः ।। १७९. चउप्पया य परिसप्पा दुविहा थलयरा भवे। चउप्पया चउविहा ते मे कित्तयओ सुण ॥ चतुष्पदाश्च परिसर्पाः द्विविधाः स्थलचरा भवेयुः। चतुष्पदाश्चतुर्विधाः तान् मे कीर्तयतः श्रृणु ॥ १७९.स्थणय२० प्रअरना छ- (१) यतु५६ जने (૨) પરિસર્પ. ચતુષ્પદ ચાર પ્રકારના છે. તે તું મારી પાસેથી સાંભળ. १८०. एगखुरा दुखुरा चेव गंडीपयसणहप्पया। हयमाइगोणमाइगयमाइसीहमाइणो॥ एकखुरा द्विखुराश्चैव गण्डीपदाः सनखपदाः । हयादयो गवादयः गजादयः सिंहादयः॥ १८०.(१) २ - घोडा वगेरे, (२) द्विपु२-मह वगेरे, (3) ५६-हाथी वगेरे, (४) सनम५६ - सिंह वगेरे. १८१. भुओरगपरिसप्या य परिसप्पा दुविहा भवे। गोहाई अहिमाई य एक्केका णेगहा भवे॥ भूजउरगपरिसश्चि परिसा द्विविधा भवेयुः। गोधादयो अह्यादयश्च एकैके अनेकधा भवेयुः ॥ १८१.५रिसनाले २७ - (१) ४४परिस4 - डायना पणे यासना। यो वगैरे, (२) ७२५रिसપેટના બળે ચાલનારા સાપ વગેરે. તે બન્ને અનેક પ્રકારના હોય છે. १८२. लोएगदेसे ते सव्वे न सव्वत्थ वियाहिया। एत्तो कालविभागं तु वुच्छं तेसिं चउव्विहं ॥ लोकैकदेशे ते सर्वे न सर्वत्र व्याख्याताः। इत: कालविभागं तु वक्ष्यामि तेषां चतुर्विधम् ॥ ૧૮૨ તેઓ લોકના એક ભાગમાં હોય છે, સમસ્ત લોકમાં નહીં, હવે હું તેમના ચતુર્વિધ કાળ-વિભાગનું નિરૂપણ रीश. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy