SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૯૧૪ अध्ययन-36 : 05 १६७-१७४ ૧૬૭,નૈરયિક જીવોની જે આયુ-સ્થિતિ છે, તે જ તેમની જધન્ય અને ઉત્કૃષ્ટ કાયસ્થિતિ છે. १६७. जा चेव उ आउठिई नेझ्याणं वियाहिया। सा तेसिं कायठिई जहन्नुक्कोसिया भवे ॥ या चैव तु आयुःस्थितिः नैरयिकाणां व्याख्याता। सा तेषां कायस्थितिः जघन्योत्कर्षिता भवेत् ॥ १६८. अणंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं। विजढंमि सए काए नेरड्याणं तु अंतरं॥ अनन्तकालमुत्कर्ष अन्तर्मुहूर्त जघन्यकम्। वित्यक्ते स्वके काये नैरयिकाणां तु अन्तरम् ॥ ૧૬૮ તેમનું અંતર-નૈરયિકની કાય છોડીને ફરીથી તે જ કાયમાં ઉત્પન્ન થવા સુધીનો કાળ – જધન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે અનંત-કાળ છે. ૧૬૯.વર્ણ, ગંધ, રસ, સ્પર્શ અને સંસ્થાનની દષ્ટિએ તેમના હજારો ભેદ થાય છે. १६९. एएसिं वण्णओ चेव गंधओ रसफासओ। संठाणादेसओ वावि विहाणाई सहस्ससो॥ एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः। संस्थानादेशतो वापि विधानानि सहस्रशः॥ १७०.५येन्द्रिय-तिर्यय पोना में प्रार छ - (१) संभभि-तिर्थय भने (२) गर्म-उत्पन्न-तिर्थय. १७०. पंचिदियतिरिक्खाओ दुविहा ते वियाहिया। सम्मुच्छिमतिरिक्खाओ गब्भवक्वंतिया तहा ।। पंचेन्द्रियतिर्यञ्चः द्विविधास्ते व्याख्याताः। सम्मूच्छिमतिर्यञ्चः गर्भावक्रन्तिकास्तथा ॥ १७१. दुविहावि ते भवे तिविहा जलयरा थलयरा तहा। खहयरा य बोद्धव्वा तेसिं भेए सुणेह मे॥ द्विविधा अपि ते भवेयुः त्रिविधाः १७१.आपनेना ४५२, स्थगय२ भने यन। मेथी जलचराः स्थलचरास्तथा। ત્રણ-ત્રણ પ્રકાર બને છે. તેમના ભેદ તું મારી પાસેથી खचराश्च बोद्धव्याः सभण. तेषां भेदान् श्रृणुत मे ॥ १७२.४१२२ वो पांय ५२ना - (१) मत्स्य, (२) ५५७५, (3) ग्राड, (४) भ७२ अने (५) सुंसुभार १७२. मच्छा य कच्छभा य गाहा य मगरा तहा। सुंसुमारा य बोद्धव्वा पंचहा जलयराहिया ॥ मत्स्याश्च कच्छपाश्च ग्राहाश्च मकरास्तथा। सुंसुमाराश्च बोद्धव्याः पंचधा जलचरा आख्याताः ॥ १७३. लोएगदेसे ते सव्वे न सव्वत्थ वियाहिया। एत्तो कालविभागंतु वुच्छं तेसिं चउव्विहं ।। लोकैकदेशे ते सर्वे न सर्वत्र व्याख्याताः। इत: कालविभागं तु वक्ष्यामि तेषां चतुर्विधम् ॥ ૧૭૩.તેઓ લોકના એક ભાગમાં જ હોય છે, સમગ્ર લોકમાં નહીં, હવે હું તેમના ચતુર્વિધ કાળ-વિભાગનું નિરૂપણ रीश. ૧૭૪. પ્રવાહની અપેક્ષાએ તેઓ અનાદિ-અનંત અને स्थितिनी अपेक्षा साहि-सान्त छ. १७४. संतई पप्पणाईया अपज्जवसिया वि य। ठिई पडुच्च साईया सपज्जवसिया विय॥ सन्तति प्राप्य अनादिकाः अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org|
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy