SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૯૧ ૨ अध्ययन-3६ : 18 १५१-१५८ ૧૫૧ તેમની આયુ-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે છ માસની છે. १५१. छच्चेव य मासा उ उक्कोसेण वियाहिया। चउरिदियआउठिई अंतोमुहत्तं जहन्निया ॥ षट् चैव च मासास्तु उत्कर्षेण व्याख्याता। चतुरिन्द्रियायुः स्थितिः अन्तर्मुहूर्तं जघन्यका ॥ ૧૫૨ તેમની કાય-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે સંખ્યાતકાળની છે. १५२. संखिज्जकालमुक्कोसं अंतोमुहत्तं जहन्नयं चउरिदियकायठिई तं कायं तु अमुचओ॥ संख्येयकालमुत्कर्ष अन्तर्मुहूर्त जघन्यकम्। चतुरिन्द्रियकायस्थितिः तं कायं तु अमुंचताम् ॥ १५३. अणंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं। विजढंमि सए काए अंतरेयं वियाहियं ॥ अनन्तकालमुत्कर्ष अन्तर्मुहूर्तं जघन्यकम्। वित्यक्ते स्वके काये अन्तरमेतद् व्याख्यातम् ॥ ૧૫૩ તેમનું અંતર– ચતુરિન્દ્રિયની કાયને છોડીને ફરીથી તે જ કાયમાં ઉત્પન્ન થવા સુધીનો કાળ–જધન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે અનંતકાળ છે. ૧૫૪ વર્ણ, ગંધ, રસ, સ્પર્શ અને સંસ્થાનની દૃષ્ટિએ તેમના હજારો ભેદ થાય છે. १५४. एएसिं वण्णओ चेव गंधओ रसफासओ। संठाणादेसओ वावि विहाणाई सहस्ससो॥ एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः। संस्थानादेशतो वापि विधानानि सहस्रशः ॥ १५५.येन्द्रिय वो यार प्रहारना - (१) नरयि, (२) तिर्थय, (3) मनुष्य भने (४) देव १५५. पंचिदिया उजे जीवा चउब्विहा ते वियाहिया। नेरड्यतिरिक्खा य मणुया देवा य आहिया ॥ पंचेन्द्रियास्तु ते जीवाः चतुर्विधास्ते व्याख्याताः। नैरयिकास्तिर्यञ्चश्च मनुजा देवाश्च आख्याताः ।। १५६. नेरड्या सत्तविहा पुढवीसु सत्तसू भवे। रयणाभसक्कराभा वालुयाभा य आहिया ॥ नैरयिका: सप्तविधाः पृथिवीषु सप्तसु भवेयुः। रत्नाभा शर्कराभा वालुकाभा च आख्याता ॥ ૧૫૬ નૈરયિક જીવ સાત પ્રકારના છે તેઓ સાત પૃથ્વીઓમાં ઉત્પન્ન થાય છે. તે સાત પૃથ્વીઓ આ પ્રમાણે છે – (१) रत्नाभा, (२) शशमा, (3) वासभा, १५७. पंकाभा धूमाभा तमा तमतमा तहा। इइ नेरड्या एए सत्तहा परिकित्तिया ॥ पंकाभा धूमाभा तमा तमस्तमा तथा। इति नैरयिका एते सप्तधा परिकीर्तिताः ॥ १५७.(४) ५.मा, (५) धूमामा, (६) तमा भने (७) તમસ્તમાં, આ સાત પૃથ્વીઓમાં ઉત્પન્ન થવાને કારણે જ નૈરયિકો સાત પ્રકારના છે. ૧૫૮ તેઓ લોકના એક ભાગમાં છે. હવે હું તેમના ચતુર્વિધ કાળવિભાગનું નિરૂપણ કરીશ. १५८. लोगस्स एगदेसम्मि ते सव्वे उ वियाहिया। एत्तो कालविभागंतु वच्छं तेसिं चउन्विहं ॥ लोकस्यैकदेशे ते सर्वे तु व्याख्याताः। इत: कालविभागं तु वक्ष्यामि तेषां चतुर्विधम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy