SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ જીવાજીવવિભક્તિ ८०८ अध्ययन-36 : यो १२७-१३४ ૧ર૭.હીન્દ્રિયે જીવ બે પ્રકારના છે–પર્યાપ્ત અને અપર્યાપ્ત. તેમના ભેદ મારી પાસેથી સાંભળો. १२७. बेइंदिया उ जे जीवा दुविहा ते पकित्तिया। पज्जत्तमपज्जत्ता तेसिं भेए सुणेह मे ॥ द्वीन्द्रियास्तु ये जीवाः द्विविधास्ते प्रकीर्तिताः। पर्याप्ता अपर्याप्ताः तेषां भेदान् श्रृणुत मे ॥ १२८. किमिणो सोमंगला चेव अलसा माइवाहया। वासीमुहा य सिप्पीया संखा संखणगा तहा॥ १२८.भि., सौभंस, मखस, भातृपा, वासीभुम, सीप, शंभ, शंजन, कृमय: सौमङ्गलाश्चैव अलसा मातृवाहकाः। वासीमुखाश्च शुक्तयः शङ्खा शङ्खनकास्तथा ॥ १२८.५८दोय, मास, ओ.डी., ४ो, MAS, हनिया, १२९. पल्लोयाणुल्लया चेव तहेव य वराडगा। जलूगा जालगा चेव चंदणा य तहेव य॥ 'पल्लोया' 'अणुल्लया' चैव तथैव च वराटकाः। जलौका जालकाश्चैव चन्दनाश्च तथैव च ॥ ૧૩૦.વગેરે અનેક પ્રકારના હીન્દ્રિય જીવો છે. તેઓ લોકના એક ભાગમાં જ મળે છે, સમગ્ર લોકમાં નહીં. १३०. इइ बेइंदिया एए णेगहा एवमायओ। लोगेगदेसे ते सव्वे न सव्वत्थ वियाहिया ॥ इति द्वीन्द्रिया एते अनेकधा एवमादयः । लोकैकदेशे ते सर्वे न सर्वत्र व्याख्याताः ॥ ૧૩૧.પ્રવાહની અપેક્ષાએ તેઓ અનાદિ-અનંત અને स्थितिन अपेक्षा साहि-सान्त छे. १३१. संतई पप्पणाईया अपज्जवसिया वि य। ठिई पडुच्च साईया सपज्जवसिया वि य॥ सन्तति प्राप्यानादिकाः अपर्यवसिता अपि च। स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ ૧૩૨ તેમની આયુ-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે બાર વર્ષની છે. १३२. वासाई बारसे व उ उक्कोसेण वियाहिया। बेइंदियआउट्ठई अंतोमुहुत्तं जहन्निया ॥ वर्षाणि द्वादशैव तु उत्कर्षेण व्याख्याता। द्वीन्द्रियायुःस्थिति: अन्तर्मुहूर्तं जघन्यका॥ ૧૩૩.તેમની કાય-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે સંખ્યાતકાળની છે. १३३. संखिज्जकालमुक्कोसं अंतोमुत्तं पहन्नयं। बेइंदियकायट्ठिई तं कायं तु अमुंचओ॥ संख्येकालमुत्कर्ष अन्तर्मुहूर्त जघन्यकम्। द्वीन्द्रियकायस्थितिः । तं कायं तु अमुंचताम् ॥ ૧૩૪.તેમનું અંતર જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે અનંતકાળનું છે. १३४. अणंतकालमुक्कोसं अंतोमुहत्तं जहन्नयं। बेइंदियजीवाणं अंतरेयं वियाहियं ।। अनन्तकालमुत्कर्ष अन्तर्मुहूर्तं जघन्यकम्। द्वीन्द्रिय-जीवानां अन्तरं च व्याख्यातम् ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy