SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ જીવાજીવવિભક્તિ १११. सुहुमा सव्वलोगम्मि लोगदेसे य बायरा । इत्तो कालविभागं तु तेसिं वुच्छं चउव्विहं ॥ ११२. संतई पप्यणाईया अपज्जवसिया वि य । ठि पडुच्च साईया सपज्जवसिया विय ॥ ११३. तिण्णेव अहोरत्ता उक्कोसेण वियाहिया । उ अंतोनिया || ११४. असंखकालमुक्को अंतोन्नयं । काऊ कायं तु अचओ ॥ ११५. अनंतकालमुक्कोसं अंतमुत्तं जनयं । विजढंमि सए काए तेजीवाण अंतरं ॥ ११६. एएसिं वण्णओ चेव गंधओ रसफासओ । संठाणादेसओ वावि विहाणारं सहस्सो ॥ ११७. दुविहा वाउजीवा उ सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता एवमे दुहा पुणो ॥ ११८. बायरा जे उ पज्जत्ता पंचहा ते पकित्तिया उक्aलिया मंडलिया घणगुंजा सुद्धवाया य ॥ Jain Education International सूक्ष्मा: सर्वलोके लोकदेशे च बादराः । इतः कालविभागं तु तेषां वक्ष्यामि चतुर्विधम् ॥ सन्तति प्राप्यः अनादिका: अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिका: सपर्यवसिता अपि च ॥ त्रीण्येवाहोरात्राणि उत्कर्षेण व्याख्याता । आयुःस्थितिस्तेजसाम् अन्तर्मुहूर्तं जघन्यका ॥ असंख्यकालमुत्कर्षं अन्तर्मुहूर्त्तं जघन्यकम् । कायस्थितिस्तेजसाम् तं कायं तु अमुंचताम् ॥ अनन्तकालमुत्कर्षं अन्तर्मुहूर्तं जघन्यकम् । वित्यक्ते स्वके काये तेजोजीवानामन्तरम् ॥ एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः । संस्थानादेशतो वापि विधानानि सहस्रशः ॥ 602 द्विविधा वायुजीवास्तु सूक्ष्मा बादरास्तथा । पर्याप्ता अपर्याप्ता एवमेते द्विधा पुनः ॥ बादरा ये तु पर्याप्ताः पंचधा ते प्रकीर्तिताः । उत्कलिका मण्डलिका घनगुंजाः शुद्धवाताश्च ॥ अध्ययन - उहु : सो१११ ११८ ૧૧૧.તેઓ (સૂક્ષ્મ તેજસ્કાયિક જીવો) સમગ્ર લોકમાં અને બાદર તેજસ્કાયિક જીવો લોકના એક ભાગમાં વ્યાપ્ત છે. હવે હું તેમના ચતુર્વિધ કાળ-વિભાગનું નિરૂપણ हरीश . ૧૧૨.પ્રવાહની અપેક્ષાએ તેઓ અનાદિ-અનંત છે અને સ્થિતિની અપેક્ષાએ સાદિ-સાન્ત છે. ૧૧૩.તેમની આયુ-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને उत्कृष्टपणे दिवस-रातनी छे. ૧૧૪.તેમની કાય-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે અનંતકાળની છે. ૧૧૫.તેમનું અંતર – તેજસ્કાયને છોડીને ફરી તે જ કાયમાં ઉત્પન્ન થવા સુધીનો કાળ – જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે અનંતકાળ છે. ૧૧૬.વર્ણ, ગંધ, રસ, સ્પર્શ અને સંસ્થાનની દષ્ટિએ તેમના હજારો ભેદ છે. ૧૧૭.વાયુકાયિક જીવોના બે પ્રકાર છે – સૂક્ષ્મ અને બાદર. તે બન્નેના પર્યાપ્ત અને અપર્યાપ્ત એવા બે બે ભેદ પડે छे. ૧૧૮.બાદર પર્યાપ્ત વાયુકાયિક જીવોના પાંચ ભેદ હોય છે - (१) (उत्प्रसिडा, (२) मंडविडा, (3) धनवात, (४) शुभवात जने (4) शुद्ध वात. For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy