SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ જીવાજીવવિભક્તિ ८०५ अध्ययन-3६ : R &५-१०२ ९५. लयावलय पव्वगा कुहुणा जलरुहा ओसहीतिणा। हरियकाया य बोद्धव्वा पत्तेया इति आहिया॥ लतावलयानि पर्वजाः कुहणा जलरुहा औषधितृणानि। हरितकायाश्च बोद्धव्याः प्रत्येका इति आख्याताः ॥ ८५.बता-पराय (नारियेण वगै३), ५४ (शे२डी वगै३). पुरा (मोयडी वगेरे), ४१२६ (भग ३), मौषषि-तु (अना४) अने हरित-य-- साधा प्रत्ये:-शरीर छे. ૯૬ સાધારણ-શરીર વનસ્પતિકાયિક જીવોના અનેક પ્રકાર छ-42121, भूमा, ६, ९६. साहारणसरीरा उ णेगहा ते पकित्तिया। आलुए मूलए चेव सिंगबेरे तहेव य॥ साधारणशरीरास्तु अनेकविधा ते प्रकीतिता। आलुको मूलकश्चैव श्रृगबेरं तथैव च ॥ ८७.डिसी६, सिरिसी, सिस्सिरिसी, M4, ४-६६ी , उंगणी, खस, बी, स्तुम, ९७. हिरिली सिरिली सिस्सिरिली हिरली सिरिली सिस्सिरिली जावई केदकंदली। जावई केदकन्दली। पलंदूलसणकंदे य पलाण्डुलशुनकन्दश्च कंदली य कुटुंबए॥ कन्दली च कुस्तुम्बकः ॥ ८८.मोटी, स्नि, स्तिम, मु, पृl, १४, सु२९।४४, २८. लोहिणीहू य थिहू य कुहगा य तहेव य। कण्हे य वज्जकंदे य कंदे सूरणए तहा॥ लोही निहुश्च स्तिभुश्च कुहकाश्च तथैव च। कृष्णश्च वज्रकन्दच कन्दः सूरणकस्तथा ॥ ૯૯.અશ્વકર્ણા, સિહકર્ણી, મુસુંઢી અને હળદર વગેરે. આ या साधा२९।-शरीर छे.१८ अस्सकण्णी य बोद्धव्वा सोहकण्णी तहेव य। मुसुंढी य हलिद्दा य णेगहा एवमायओ॥ अश्वकर्णी च बोद्धव्या सिंहकर्णी तथैव च। मुषुण्ढी च हरिद्रा च अनेकधा एवमादयः॥ १००. एगविहमणाणत्ता सुहुमा तत्थ वियाहिया। सुहुमा सव्वलोगम्मि लोगदेसे य बायरा ॥ एकविधा अनानात्वाः सूक्ष्मास्तत्र व्याख्याताः। सूक्ष्माः सर्वलोके लोकदेशे च बादराः ॥ ૧OO.સૂક્ષ્મ વનસ્પતિકાયિક જીવો એક જ પ્રકારના હોય છે, તેમનામાં વિવિધતા હોતી નથી. તેઓ સમગ્ર લોકમાં તથા બાદ વનસ્પતિકાયિક જીવો લોકના એક ભાગમાં વ્યાપ્ત છે. ૧૦૧ પ્રવાહની અપેક્ષાએ તેઓ અનાદિ-અનંત અને स्थितिनी अपेक्षा साहि-सान्त छे. १०१. संतइं पप्पणाईया अपज्जवसिया विय। ठिई पडुच्च साईया सपज्जवसिया वि य॥ सन्तति प्राप्यानादिकाः अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ ૧૦૨.તેમની આયુ-સ્થિતિ જઘન્યપણે અંતર્મુહૂર્ત અને ઉત્કૃષ્ટપણે દસ હજાર વર્ષની છે. १०२. दस चेव सहस्साई वासाणुक्कोसिया भवे। वणप्फईण आउं तु अंतोमुहुत्तं जहन्नगं॥ दश चैव सहस्राणि वर्षाणामुत्कर्षिता भवेत् । वनस्पतीनामायुस्तु अन्तर्मुहूर्तं जघन्यकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy