SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ જીવાજીવવિભક્તિ ૮૯૫ अध्ययन-38:43 १५-२२ ૧૫.વર્ણ, ગંધ, રસ, સ્પર્શ અને સંસ્થાનની અપેક્ષાએ તેમનું પરિણમને પાંચ પ્રકારનું હોય છે.૧૧ १५. वण्णओ गंधओ चेव रसओ फासओ तहा। संठाणओ य विन्नेओ परिणामो तेसि पंचहा ॥ वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा। संस्थानतश्च विज्ञेयः परिणामस्तेषां पंचधा । १६. वण्णओ परिणया जे उ पंचहा ते पकित्तिया। किण्हा नीला च लोहिया हालिद्दा सुकिला तहा ॥ वर्णतः परिणता ये तु पंचधा ते प्रकीर्तिताः। कृष्णा नीलाश्च लोहिताः हारिद्राः शुक्लास्तथा ॥ ૧૬ વર્ણની અપેક્ષાએ તેમની પરિણતિ પાંચ પ્રકારની હોય छ- १.१५, २. नास, 3.२७, ४. पात भने ५. शुस. ૧૭.ગંધની અપેક્ષાએ તેમની પરિણતિ બે પ્રકારની હોય છે - १. सुगंध मने २. ५. १७. गंधओ परिणया जे उ दुविहा ते वियाहिया। सुब्भिगंधपरिणामा दुब्भिगंधा तहेव य॥ गन्धतः परिणता ये तु द्विविधास्ते व्याख्याताः। सुरभिगन्धपरिणामाः दुर्गन्धास्तथैव च ॥ १८. रसओ परिणया जे उ पंचहा ते पकित्तिया। तित्तकडुयकसाया अंबिला महुरा तहा ॥ रसत: परिणता ये तु पंचधा ते प्रकीर्तिताः। तिक्तकटुककषायाः अम्ला मधुरास्तथा ।। ૧૮ રસની અપેક્ષાએ તેમની પરિણતિ પાંચ પ્રકારની હોય छ-१.ति.त, २. टु, उ.तूरो, ४.पाटो भने ५. भ७२. १९. फासओ परिणया जे उ अट्टहा ते पकित्तिया। कक्खडा मउया चेव गरुया लहुया तहा ॥ स्पर्शतः परिणता ये तु अष्टधा ते प्रकीर्तिताः। कक्खटा मृदुकाश्चैव गुरुका लघुकास्तथा ॥ ૧૯-૨૦ સ્પર્શની અપેક્ષાએ તેમની પરિણતિ આઠ પ્રકારની होयछे-१. श२. ६, 3. १२,४. सधु, ५. शात, ६. 31, ७. स्निपने ८.०१. २०. सीया उण्हा य निद्धा य । तहा लुक्खा य आहिया। इइ फासपरिणया एए पुग्गला समुदाहिया ॥ शीता उष्णाश्च स्निग्धाश्च तथा रूक्षाश्च व्याख्याताः । इति स्पर्शपरिणता एते पुद्गलाः समुदाहृताः॥ २१. संठाणपरिणया जे उ पंचहा ते पकित्तिया। परिमंडला य वट्टा तंसा चउरंसमायया ॥ स्थानपरिणता ये तु पंचधा ते प्रकीर्तिताः। परिमण्डलाश्च वृत्ताः व्यस्राश्चतुरस्रा आयताः ॥ ૨૧.સંસ્થાનની અપેક્ષાએ તેમની પરિણતિ પાંચ પ્રકારની होयछ- १. परिमंडल, २. वृत्त, 3.त्रिो , ४. यतुमने ५.मायत. २२. वण्णओ जे भवे किण्हे भइए से उगंधओ। रसओ फासओ चेव भइए संठाणओ वि य॥ ૨૨.જે પુદ્ગલ વર્ણથી કૃષ્ણ છે તે ગંધ, રસ, સ્પર્શ અને સંસ્થાનથી ભાજય અનેક વિકલ્પ યુક્ત) હોય છે. वर्णतो यो भवेत् कृष्णः भाज्यः स तु गन्धतः। रसतः स्पर्शतश्चैव भाज्य: संस्थानतोऽपि च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy