SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૮૫૪ अध्ययन-33 : २८७-१४ ७. हनीयले २-छ- (१) सात-वहनीय सने (२.) અસાત-વેદનીય. આ બન્ને વેદનીયોના અનેક પ્રકારો ७. वेयणीयं पि य दुविहं सायमसायं च आहियं। सायस्स उ बहू भेया एमेव असायस्स वि॥ वेदनीयमपि च द्विविधं सातमसातं चाख्यातम्। सातस्य तु बहवो भेदाः एवमेव असातस्यापि ॥ छ ८. मोहणिज्जं पि दुविहं दसणे चरणे तहा। दंसणे तिविहं वुत्तं चरणे दुविहं भवे ॥ मोहनीयमपि द्विविधं दर्शने चरणे तथा। दर्शने त्रिविधमुक्तं चरणे द्विविधं भवेत् ॥ ८. भोडनीय ५९ मे प्रारर्नुछ- (१) हर्शन-मोहनीय અને (૨) ચારિત્ર-મોહનીય. દર્શન-મોહનીય ત્રણ પ્રકારનું અને ચારિત્ર-મોહનીય બે પ્રકારનું હોય છે. .. (१) सभ्यत्व, (२) मिथ्यात्व अने (3) सभ्य મિથ્યાત્વ-દર્શન-મોહનીયની આ ત્રણ પ્રકૃતિઓ છે. ९. सम्मत्तं चेव मिच्छत्तं सम्मामिच्छत्तमेव य। एयाओ तिन्नि पयडीओ मोहणिज्जस्स दंसणे॥ सम्यक्त्वं चैव मिथ्यात्वं सम्यड्मिथ्यात्वमेव च। एतास्तिस्रः प्रकृतयः मोहनीयस्य दर्शने ॥ १०.यारित्र-मोरनीयले प्रहारनुछ- (१) जपाय मोहनीय भने (२) नोपाय-मोडनीय. १०. चरित्तमोहणं कम्म दुविहं तु वियाहियं । कसायमोहणिज्जंतु नोकसायं तहेव य॥ चरित्रमोहनं कर्म द्विविधं तु व्याख्यातम् । कषायमोहनीयं च नोकषायं तथैव च ॥ ११. सोलसविहभेएणं कम्मं तु कसायजं । सत्तविहं नवविहं वा कम्मं नोकसायजं ॥ षोडशविधभेदेन कर्म तु कषायजम्। सप्तविधं नवविधं वा कर्म च नोकषायजम् ॥ ૧૧.કષાય-મોહનીય કર્મના સોળ ભેદ થાય છે અને નોકષાય-મોહનીય કર્મના સાત કે નવ ભેદ થાય છે.” १२.मायु-भया२ प्रा२नु छ-(१) नैयि-मायु, (२.) तिर्य-मायु, (3) मनुष्य-मायुसने (४) हेव-मायु. १२. नेरइयतिरिक्खाउ मणुस्साउ तहेव य। देवाउयं चउत्थं तु आउकम्मं चउव्विहं॥ नैरयिकतिर्यगायुः मनुष्यायुस्तथैव च। देवायुश्चतुर्थं तु आयुःकर्म चतुर्विधम् ॥ १३. नामं कम्मं तु दुविहं सुहमसुहं च आहियं । सुहस्स उ बहू भेया एमेव असुहस्स वि ॥ नाम कर्म द्विविधं शुभमशुभं चाख्यातम्। शुभस्य बहवो भेदाः एवमेव अशुभस्यापि ।। १३.नाम-भानप्रअरच्छे- (१) शुम-नाम सने (२) शुभ-नाम. मा भन्नेना भने: पारो छ.. १४.गोत्र- प्रा२नुछ-(१)य्य गोत्र भने (२) નીચ ગોત્ર. આ બન્નેના આઠ આઠ પ્રકાર છે.* १४. गोयं कम्मं दुविहं उच्चं नीयं च आहियं । उच्च अदुविहं होइ एवं नीयं पि आहियं॥ गोत्रं कर्म द्विविधं उच्चं नीचं चाख्यातम् । उच्चमष्टविधं भवति एवं नीचमप्याख्यातम्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy