SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ સમ્યક્ત-પરાક્રમ ૭૨૩ અધ્યયન-૨૯: સૂત્ર પ૬-૫૯ वइगुत्तयाए णं निव्वियारंजणयइ। वाग्गुसतया निर्विचारं વાકુ-ગુપ્તતા વડે તે નિર્વાચાર-ભાવ પ્રાપ્ત કરે છે. निव्वियारेणं जीवे वइगुत्ते जनयति । निर्विचारो जीवो वार- निर्वियारसह वाई-गुन जाने अध्यात्म-योगना अज्झप्पजोगज्झाणगुत्ते यावि गुप्तोऽध्यात्मयोगध्यानगुप्तश्चापि साधन - वित्तनी मेयता वगैरे. वडे युक्त जना य. भणइ॥ भवति ॥ ५६.कायगुत्तयाए णं भंते ! जीवे किं जणयइ? कायगुप्ततया भदन्त ! जीवः किं जनयति? भंते ! अय-गुसता मल पशुप्रास रेछ? कायगुत्तयाए णं संवरं जणयइ । कायगुप्ततया संवरं जनयति। કાય-ગુપ્તતા વડે તે સંવર (અશુભ પ્રવૃત્તિનો નિરોધ) संवरेणं कायगुत्ते पुणो संवरेण कायगुप्तः पुनः प्रात:२७. संव२५ यि: स्थिरता प्रास २नार पावासवनिरोहं करेइ ॥ पापाश्रवनिरोधं करोति ॥ પછી પાપ-કર્મના ઉપાદાન-હેતુઓ (આથવો)નો નિરોધ ४री नाणे छे. ५७.मणसमाहारणयाए णं भंते ! जीवे किं जणयइ? मन:समाधारणेन भदन्त ! जीवः किं जनयति ? भंते ! भन-समाधा२५॥ - मनने मागम-थित ભાવોમાં સારી રીતે લગાડવાથી જીવ શું પ્રાપ્ત કરે છે ? मणसमाहारणयाए णं एगग्गं मनःसमाधारणेन एकाग्र्यं મન-સમાધારણ વડે તે એકાગ્રતા પ્રાપ્ત કરે છે. जणयइ, जणइत्ता नाणपज्जवे ___ जनयति, जनयित्वा ज्ञानपर्यवान् गायता प्राशन शान-पर्यवो - शानना विविध जणयइ, जणइत्ता सम्मत्तं जनयति, जनयित्वा सम्यक्त्वं मायामो प्रात ४३. छ. शान-पर्ययो प्रात शने सभ्य:विसोहेइ मिच्छत्तं च निज्जरे ॥ विशोधयति मिथ्यात्वञ्च शनने विशुद्ध भने मिथ्यात्वने श्री५५ ६३. निर्जरयति ।। ५८.वइसमाहारणयाए णं भंते ! जीवे किं जणयइ? वाक्समाधारणेन भदन्त ! जीवः किं जनयति? ભંતે ! વાકુ-સમાધારણા – વાણીને સ્વાધ્યાયમાં સારી રીતે જોડનાર જીવ શું પ્રાપ્ત કરે છે? वइसमाहारयणाए णं वाक समाधारणेन વાક્-સમાધારણા વડે તે વાણીના વિષયભૂત દર્શનवइसाहारण-दंसणपज्जवे वाक् साधारण-दर्शनपर्यवान् पर्यवो - सभ्य-शनना विविध मायामाने विशुद्ध ४३ विसोहेइ, विसो हेत्ता विशोधयति, विशोध्य छ.वीन विषयाभूत शन-पर्यवो विशुद्ध रीने जोधिनी सुलहबोहियत्तं निव्वत्तेइ सुलभबोधिकत्वं निवर्तयति, सुसमता प्रात रेछ भने बोधिनी दुमताने. क्षी। रे दुल्लहबोहियत्तं निज्जरेइ ॥ दुर्लभ-बोधिकत्वं निर्जरयति ॥ छ.५ ५९.कायसमाहारणयाए णं भंते ! कायसमाधारणेन भदन्त ! मंते ! जय-समाधा२६॥-संयम-योगोभा याने जीवे किं जणयइ? जीवः किं जनयति? સારી રીતે લગાડવાથી જીવ શું પ્રાપ્ત કરે છે? कायसमाहारणयाए णं कायसमाधारणेन चरित्र- કાય-સમાધારણા વડે તે ચરિત્ર-પર્યવો – ચરિત્રના चरित्तपज्जवे विसोहेइ, विसोहेत्ता पर्यवान् विशोधयति, विशोध्य विविध आयामोने विशुद्ध रेछ. यात्र-पर्यवोने विशुद्ध अहक्खायचरित्तं विसोहेइ, यथाख्यातचरित्रं विशोधयति, २ यथाज्यात यरित्र (वीत२।-(भाव) मा ४२१॥ योग्य विसोहेत्ता चत्तारिकेवलिकम्मंसे विशोध्य चतुरः केवलिकर्माशान् विशुद्धि प्रान रेछ.यथाण्यात यरित्र विशुद्ध रीवालखवेइ । तओ पच्छा सिज्झइ क्षपयति । ततः पश्चात् सिध्यति, सर (उपसिन विद्यमान) यारी -वेहनीय, आयुष्य, बुज्झइ मुच्चइ परिनिव्वाएइ 'बुज्झइ' मुच्यते, परिनिर्वाति, नाम भने गोत्रने क्षी ४३७. ते पछी सिद्ध थाय छ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy