SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૭૨૨ અધ્યયન-૨૯: સૂત્ર ૫૦-૫૫ मद्दवयाए णं अणुस्सियत्तं मार्दवेन अनुत्सिक्तत्वं મૃદુતા વડે તે અનુદ્ધત મનોભાવ પ્રાપ્ત કરે છે. जणयइ । अणुस्सियत्तेणं जीवे जनयति । अनुत्सिक्तत्वेन जीवो मनुद्धत मनोमावाणो १ भू-माईव व संपन्न २६ मिउमद्दवसंपन्ने अट्ठ मयट्ठाणाई मृदुमार्दवसम्पन्नः अष्ट महनामा स्थानीनो विनाशरी नामेछ.. निट्ठवेइ ॥ मदस्थानानि निष्ठापयति ॥ ५१.भावसच्चेणं भंते ! जीवे किं जणयइ? भावसत्येन भदन्त ! जीव: किं जनयति? ભંતે ! ભાવ-સત્ય (અંતરાત્માની સચ્ચાઈ) વડે જીવ શું પ્રાપ્ત કરે છે ? भावसच्चेणं भावविसोहिं भावसत्येन भावविशोधि जणयइ । भावविसोहीए वट्टमाणे जनयति । भावविशोधौ वर्तमानो जीवे अरहंतपण्णत्तस्स धम्मस्स जीवोऽहत्प्रज्ञप्तस्य धर्मस्या- आराहणयाए अब्भुटेइ, राधनायै अभ्युत्तिष्ठते, अभ्युत्थाय अब्भद्वित्ता परलोगधम्मस्स परलोकधर्मस्याराधको भवति । आराहए हवइ ॥ ભાવ-સત્ય વડે તે ભાવની વિશુદ્ધિ પ્રાપ્ત કરે છે. भाव-विशुद्धिमा वर्तमान 4 महत्-प्रशस पर्मनी माराधना भाटे तत्५२ भने छ, माराधनामा तत्५२ थवाथी ते ५२सोधभनो सा२८५४ बने छ. ५२.करणसच्चेणं भंते ! जीवे किं जणयइ? करणसत्येन भदन्त ! जीवः किं जनयति? ભંતે ! કરણ-સત્ય (કાર્યની સચ્ચાઈ) વડે જીવ શું પ્રાપ્ત કરે છે? करणसच्चेणं करणसत्तिं जणयइ। करणसत्येन करणशक्ति કરણ-સત્ય વડે તે કરણ-શક્તિ (અપૂર્વકાર્ય કરવાનું करणसच्चे वट्टमाणे जीवे जनयति। करणसत्येन वर्तमानो सामथ्र्य) प्रा रे छ. ४२९।-सत्यम वर्ततो " जहावाई तहाकारी यावि भवइ ॥ जीवो यथावादी तथाकारी चापि छ तेरेछ. भवति ।। ५३.जोगसच्चेणं भंते ! जीवे किं जणयइ? योगसत्येन भदन्त ! जीवः किं जनयति? मत ! योग-सत्य (मन, वयन भने यानी સચ્ચાઈ) વડે જીવ શું પ્રાપ્ત કરે છે? जोगसच्चेणं जोगं विसोहेइ ॥ योगसत्येन योगान विशोधयति । યોગ-સત્ય વડે તે મન, વચન અને કાયાની પ્રવૃત્તિને विशुद्ध रे छे. ભંતે ! મનોગુપ્તતા વડે જીવ શું પ્રાપ્ત કરે છે? ५४.मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मनोगुप्ततया भदन्त ! जीवः किं जनयति? मणगुत्तयाए णं जीवे एगग्गं मनो गुप्ततया एकाग्यं मनो मतावडे ते भेडायता प्रास २ . मेसजणयइ । एगग्गचित्ते णं जीवे जनयति । एकाग्रचित्तो जीवो वित्तवाणो अशुभ संस्पोथी भननी २६॥ ४२नारी तथा मणगुत्ते संजमाराहए भवइ । मनोगुप्तः संयमाराधको भवति ॥ संयमनी माराधना ४२ नारीमनछ. भंते ! वाई-गुततावडे प्रात छ? ५५.वइगुत्तयाए णं भंते ! जीवे किं जणयह? वाग्गुप्ततया भदन्त ! जीवः किं जनयति? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy