SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૭૧૬ अध्ययन-२८ : सूत्र २२-२५ २२.परियट्टणाए णं भंते ! जीवे किं जणयइ? परिवर्तनया भदन्त ! जीवः किं जनयति ? ભંતે ! પરાવર્તના (પઠિત-પાઠનું પુનરાવર્તન) વડે જીવ શું પ્રાપ્ત કરે છે? परियट्टणाए णं वंजणाई जणयइ वंजणलद्धि च उप्पाएइ ॥ परिवर्तनया व्यंजनानि પરાવર્તના વડે તે અક્ષરોને ઉત્પન્ન કરે છે–સ્કૃતને जनयति व्यंजनलब्धि परि५५ अने विस्मतने या ४३ तथा व्यं४न-सब्धि चोत्पादयति ॥ (Af-विधा)ने प्रति . मते ! अनुप्रेक्षा (अर्थ-थितन) 4304 | प्रान २३. अणुप्पेहाए णं भंते ! जीवे किं जणयइ? अनुप्रेक्षया भदन्त ! जीवः किं जनयति? अणुप्पेहाए णं आउयवज्जाओ अनुप्रेक्षया आयुष्कवर्जाः અનુપ્રેક્ષા વડે તે આયુષ્ય-કર્મને છોડીને બાકીના सत्तकम्मप्पगडीओ धणिय- सप्तकर्मप्रकृती: दृढबन्धनबद्धाः सातौनी धनवधाये प्रतिमाने शिथिल बंधणबद्धाओ सिढिलबंधण- शिथिलबन्धनबद्धाः प्रकरोति, धनवाणी रीछ, तेमनी ही डालीन स्थितिने बद्धाओ पकरेइ, दीहकाल- दीर्घकालस्थितिका हुस्वकाल- सपालीन रीहेछ, तमना ती अनुभावने भरी हे टिइयाओ हस्सकालट्ठिइयाओ स्थितिकाः प्रकरोति, छे. तेमना बहु-प्रद्देशाने अ५-प्रशाभ बहसी नाणे पकरेइ, तिव्वाणुभावाओ तीव्रानुभावाः मन्दानुभावा: छ. आयुष्य-मनो ५ च्यारे, ७३ छ, स्यारे नथी ५५॥ मंदाणुभावाओ पकरेइ, प्रकरोति । बहुप्रदेशाग्रा अल्प- २तो. असात-वहनीय भनी वारंवार 3५३ययनथी तो बहुपएसग्गाओ अप्पपएसग्गाओ प्रदेशाग्राः प्रकरोति । आयुष्कञ्च अने मनाहि-अनंतखint भार्गवाजी' तथा यतुगति३५ पकरेइ, आउयं च णं कम्मं सिय कर्म स्याद् बध्नाति स्यानो यार छावाजी ३४ संसार-2वीने तर ४ पा२रीय बंधड़ सिय नो बंधड़ । बध्नाति । असातवेदनीयञ्च कर्म छ. असायावेयणिज्जं च णं कम्मं नो नो भूयो भूय उपचिनोति । भुज्जो भुज्जो उवचिणाइ। अनादिकं च अनवदनं दीर्घावं अणाइयं च णं अणवदग्गं चतुरन्तं संसारकान्तारं क्षिप्रमेव दीहमद्धं चाउरंतं संसारकंतारं व्यतिव्रजति ॥ खिप्यामेव वीइवयइ ॥ भंते ! धर्म- थाशुं प्रात ७३ छ? २४.धम्मकहाए णं भंते ! जीवे किं जणयह? धर्मकथया भदन्त ! जोवः किं जनयति? धम्मकहाए णं निज्जरंजणयइ। धर्मकथया निर्जरां जनयति। -थापडेमानक्षी अने प्रवचननी३५ धम्मकहाए णं पवयणं पभावेइ। धर्मकथया प्रवचनं प्रभावयति । प्रभावना छ. अपयननी प्रभावना २नार पवयणपभावे णं जीवे प्रवचनप्रभावको जीवः भविष्यमा स्याण मापना२ भानु गठन ४३ आगमिसस्स भद्दत्ताए कम्म । आगमिष्यतः भद्र तया कर्म छ. निबंधड़। निबध्नाति ॥ “તે ! શ્રતની આરાધના વડે જીવ શું પ્રાપ્ત કરે છે ? २५.सुयस्स आराहणयाए णं भंते ! जीवे कि जणयइ? सुयस्स आराहणयाएणं अण्णाणं खवेइ न य संकिलिस्सइ ॥ श्रुतस्य आराधनया भदन्त ! जीवः किं जनयति ? श्रुतस्य आराधनया अज्ञानं क्षपयति, न च संक्लिश्यते ॥ શ્રતની આરાધના વડે અજ્ઞાનનો ક્ષય કરે છે અને २॥ग-द्वेष वगेरेथी उत्पन्न थना२ मानसि संशोमाथी अयीय छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy