SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ સમ્યક્ત-પરાક્રમ ૭૧૫ અધ્યયન-૨૯: સૂત્ર ૧૭-૨૧ १७.पायच्छित्तकरणेणं भंते ! जीवे किंजणयइ? प्रायश्चित्तकरणेण भदन्त ! जीवः किं जनयति? ભંતે ! પ્રાયશ્ચિત્ત કરવાથી જીવ શું પ્રાપ્ત કરે છે? करणन पापकम पायच्छित्तकरणेणं पावकम्म- प्रायश्चित्तकरणेन पापकर्म- પ્રાયશ્ચિત્ત કરવાથી તે પાપ-કર્મની વિશુદ્ધિ કરે છે विसोहिंजणयइ,नियारे यावि विशोधि जनयति, निरतिचारश्चापि मने निरतियार बनी य छे. सभ्य घरे प्रायश्चित्त भवइ । सम्मं च णं पायच्छित्तं भवति । सम्यक् च प्रायश्चित्तं ४२नार भाग (सभ्य) भने भाग-३॥ (शान)ने निर्माण पडिवज्जमाणे मग्गं च मग्गफलं प्रतिपद्यमानो मार्ग च मार्गफलं रेछ भने मायार (यारित्र) तथा साया२-३॥ (भडित)नी च विसो हेइ, आयारं च च विशोधयति, आचारञ्चा- माराधना ७२ जे. आयारफलं च आराहेइ॥ चारफल-ञ्चाराधयति ।। ભંતે ! ક્ષમા કરવાથી જીવ શું પ્રાપ્ત કરે છે? १८.खमावणयाए णं भंते ! जीवे किं जणयइ? क्षमणया भदन्त ! जीवः किं जनयति? खमावणयाए णं पल्हायणभावं क्षमणया प्रहलादनभावं ક્ષમા કરવાથી તે માનસિક પ્રસન્નતા પ્રાપ્ત કરે છે. जणयइ । पल्हायणभावमुवगए जनयति । प्रहलादनभावमुपगतश्च मानसि प्रसन्नता प्रात: व्यक्ति या प्राणा, भूत, य सव्वपाणभूयजीवसत्तेसु सर्व प्राणभूत जीवसत्त्वेषु भने सत्यो साथे भैत्री-भाव उत्पन्न ४२.छ. भैत्रीमित्तीभावमुप्पाएइ । मित्रीभावमुत्पादयति । भाव प्रास रेस भावनाने विशुद्ध मनावी निर्भय मित्तीभावमुवगए यावि जीवे मित्रीभावमुपगतश्चापि जीवः जना 204 छ.२५ भावविसोहि काऊण निब्भए भावविशोधि कृत्वा निर्भयो भवइ ।। भवति ॥ ભંતે ! સ્વાધ્યાય વડે જીવ શું પ્રાપ્ત કરે છે? १९.सज्झाएणं भंते ! जीवे किं जणयइ ? सज्झाएण नाणावरणिज्जं कम्म खवेइ । स्वाध्यायेन भदन्त ! जीवः कि जनयति? स्वाध्यायेन ज्ञानावरणीयं कर्म क्षपयति ।। સ્વાધ્યાય વડે તે જ્ઞાનાવરણીય કર્મને ક્ષીણ કરે છે. " २०.वायणाए णं भंते ! जीवे किं वाचनया भदन्त ! जीवः किं भंते ! वायना (२अध्यापन) 4394\ प्रास ? जणयड? जनयति? वायणाए णं निज्जरं जणयइ, वाचनया निर्जरां जनयति, વાચના વડે તે કર્મોને ક્ષીણ કરે છે. શ્રુતની ઉપેક્ષાના सुयस्स य अणासायणाए वट्टए। श्रुतस्य चानाशातनायां वर्तते । घोषणा गया 304 छ. या पक्षानोपथी जयनार तीर्थसुयस्स अणासायणाए वट्टमाणे श्रुतस्य अनाशातनायां वर्तमानः धनु सवजन ३२७ -श्रुत मापवामा प्रवृत्त थाय छे. तित्थधम्मं अवलंबइ । तित्थधम्मं तीर्थधर्ममवलम्बते । तीर्थधन अवसंबन ४२नारी भने संसारनी त. अवलंबमाणे महानिज्जरे तीर्थधर्ममवलम्बमानो महानिर्जरो ना२४ जनेछ. महापज्जवसाणे भवइ । महापर्यवसानो भवति ॥ २१.पडिपुच्छणयाए णं भंते ! जीवे प्रतिप्रच्छनेन भदन्त ! जीव: ભંતે ! પ્રતિપ્રશ્ન કરવાથી જીવ શું પ્રાપ્ત કરે છે? किं जणयइ? किं जनयति? पडिपुच्छणयाए णं सुत्तत्थ- प्रतिप्रच्छनेन सूत्रार्थतदुभ- પ્રતિપ્રશ્ન કરવાથી તે સૂત્ર, અર્થ અને તે બંને तदुभयाई विसोहेइ । कंखामोह- यानि विशोधयति । काङ्क्षामोह- समधा सहलानु नि.२॥४२९॥ ४२ ७ २५ने ४ial-मोलनीय णिज्जं कम्मं वोच्छिदइ। नीयं कर्म व्युच्छिनत्ति। કર્મનો નાશ કરે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy